पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अxxxxxxxx स्वेदवैवर्ण्त्रवस्वर्यxxxस्वाः सास्विका नताः । ईर्ष्यामर्षोग्रतागर्वमदाद्या म्यभिचारिण्यः ॥ ४१ ॥ उत्साहस्तु विभावाघैः पुष्टो वीररसो भवेत् । दानवीरो दधावीरो युद्धवीरस्लिवा यथा ॥ ४२ ॥ " दिखग्रातङ्गघटविभक्तचतुरस्थाटा मही साध्यते सिद्धा सा च 'वद्वन्त एव हि बयं रोमाञ्चिसाः पश्यत । विप्राय प्रपिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्तदद्भुतमिदं तत्रैव चास्तं गतम् ।।' " सिरामुखैस्पन्दत एव रक्त्त - मद्यावि देहे मम मांसमस्ति । तृप्तिं न पश्याभि तथैव तक्त् किं भक्षणात्त्वं विरतो गरुत्मन् ! ।। " "क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभ कुन्भाः युष्मद्देहेषु लज्जां दधति परममी सायका निष्पसन्तः । सौमित्रे तिष्ट पात्रं त्वमसि न हि त्वां स्पां नन्वहं मेषनादः किञ्चित्रूभङ्गलीलनिमितजस्वधिं राममन्वेषयभि ॥ " आद्ये सत्पात्रर्मलम्बो द्वितीये दीन उच्यते । वैरी तृतीये विज्ञेमः तन्न तूद्दीपनाः क्रमात् ॥ ४३ ॥ दानस्तुतिदीनघाषन्वाक्यं' रणमेरीस्वनदिवः । अनुभावा: क्रभादस्य प्रसादार्षास्त्रसड्ग्रहाः ॥ ४४ ॥ अत्र ज्ञेया यथायोग्यं xxxxx xxxxx । सञ्चारिणो गर्वहर्षामर्षकृस्यावोऽपिं च ॥ ४५ ॥ 1.तदन्त 2.कथाद्भुतामिदं, 3.किच क्षणारेवं 4.वीरवार्यः