पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः परिच्छेद १५

“ नृपतितनयभृत्यैर्नीयमानो नृशंसैः पथिजनवति' पश्चात्पाशबद्धम्वबाहुः । निशमयत विरागाद्रीयतेऽसौ निहन्तुं कमलजकुलजातः कैरवः कातरात्मा ॥ " उद्वीपनविभावाः स्युः स्वजनाक्रन्दुनादयः । अनुभावास्तु निश्वासविलापरुदितादयः ॥ ३६ ॥ स्तम्भाश्रुपातवैस्वर्यप्रमुखाः सात्त्विकाः ‘स्फुटाः । अत्रापस्मारदीनत्वमरणालस्यसम्भ्रमाः ॥ ३७ ॥ विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः । क्रोध एव विभावाधैः पुष्टो रौद्रत्वमाप्तवान् ॥ ३८ ॥ मात्सर्यादपि च द्वेषाद्रौद्रोऽपि द्विविधो यथा । "आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिरेखान्तरितवसुमती चक्रजैत्रप्रशस्तिः । वक्षःपीठे घनास्त्रणकिणकठिने संक्षुवानः पृषत्कान् प्राप्तो रxxxxxxxxxxxतुकी जामदम्यः ॥ " " कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्थ तेषां सभमकिरीटिना मयमहम्छेxxxxx: करोमि दिशां बलिम् ॥ " आलम्बनविभावौ द्वौ भास्सयेद्वेषगोचरौ ॥ ३९ ॥ उद्दीपनविभावाः स्युस्तद्भाषाचेष्टितादयः । अनुभावा श्रुकुठ्यक्षिरागोष्टस्पन्दनादयः ॥ ४० ॥ 1. जनपति 2. सा 3. मता. 4. क्रोधरसो भवेत्.