पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलदारसङ्गहः

तेऽनुभावः प्रकीर्त्यन्ते विभावा अङ्गसम्भवाः । सत्त्वं नाम मनोवृतिः सात्त्विकास्तत्समुद्धवाः ॥ ११ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चलयौ वैस्वर्यवेपथू। अक्ष्रुवैवण्यैमित्यष्टौ भावाः प्रोक्ता मनीषिभिः ॥ १२ ॥ भावे स्थायिन्यxxxxxx व्यभिचारिणः । उत्पद्यन्ते विलीयन्ते वारिधाविव वीचयः ॥ १३ ॥ निर्वेदम्लानिशङ्काश्रमधृतिजडताहर्षदैन्योग्रचिन्ता त्रासेष्र्यामर्षगर्वस्मृतिमरणमदाः सुप्तिनिद्रावबोधाः । व्रीडापस्मारमोहाः समतिरलसता वेगतर्कावहित्था व्याध्युन्मांदौ विषादोत्सुकचपलयुता त्रिंशदेते त्रयश्च ॥ १४ ॥ नटेषु रसभावानामालोक्यत्वान्न तत्त्वतः । रसः सामाजिकेष्वेव स्वस्वभावरसस्मृतेः ॥ १५ ॥ प्राणिनामपि सर्वेषां लोके स्वाभाविकौ रसः । अन्योन्यालम्बनत्वं स्यात्कान्ताकामुकयो रसे ॥ १६ ॥ उद्दीपनाः स्युः शृङ्गारे चन्द्रिकोपवनादयः । अनुभावाः प्रकीर्यन्ते कटाक्षक्षेपणादयः ॥ १७ ॥ स्तम्भादयः सत्त्विकाः स्युर्दर्शनस्पर्शनादिषु । निर्वेदाद्या यथायोम्यं योज्याः सञ्चारिणोऽपि च ॥ १८ ॥ सम्भोगो विप्रयोगश्च शृङ्गारो द्विविधो मतः । सम्भोगः सन्निकर्षः स्याद्भाषणाघैमिथो यथा ॥ १९ ॥ “ब्रीडाकातरलोचनं विनमितं वक्तूं विशद्वेषथू हस्तौ हल्लकसोदरौ पुलकितौ स्पृष्टौ तवेमौ स्तनौ । 1. त्रयंच, 2. दतत्त्वतः. 3. पुलकिनौ