पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः परिच्छेदः आत्मनो मनसा योगे मनसस्विन्द्रियैः सह । इन्द्रियाणां तंतदथरिति ज्ञानोदयक्रमः ॥ १ ॥ ज्ञीयमानैर्विभावाघैर्व्यक्तः स्थायी रसः स्मृतः । भावस्तु मनसोवृत्तिभेदः स्थैर्यमुपेयिवान् ॥ २ ॥ रतिर्हासस्तथा शोकः क्रोधोत्साहौ भयं तथा । जुगुप्सlसंयंशमाः स्थायीभावा नैव क्रमात् ॥ ३ ॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या रसमैदा नव क्रमात् ॥ ४ ॥ पोष्यमाणा रतिर्भावैः शृङ्गार इति गीयते । एवमेव स्थायिनोऽन्यै रसतां प्राप्नुवन्ति हि ॥ ५ ॥ नवनीतं यथा पाकाद्धतत्वं प्रतिपद्यते । श्रूयमाणैर्विभावाघैः काव्येषु रससंभवः ॥ ६ ॥ दृश्यमानैः संदस्यानां नाटकेषु रसोदयः । विभावा अनुभंअवश्व सत्विका व्यभिचारैिणः ॥ ७ ॥ श्रोतृणां प्रेक्षकाणां च ते संर्वे रसंपोषकः । "आलम्बनत्वेनोपैनंत्वनं द्विविावा मतीः ॥ ८ ॥ विभावाघौर्विशेषेण रसंव्यक्तिस्तु भाव्यते । आलप्बनविभांव सं वभास्वव्य रप्तोदवः ॥ ९ ॥ उद्दीप्येले रसो यैस्ते भावद्रीपना मताः । उत्पन्नो यै रसो भीवैर्भावकरनुभूयते ॥ १० ॥

1. भावोः प्रकीर्तिताः 2. माणरतिः 3. कभ्यते 4. भानुदन्ति 5. xxxxxxxxxxxx द्विविधो मर्तः । 6. उहीच्यत रसै भावैर्वैस्ते 7. पिमोमतः ।