पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्क्त्ताऽत्र यजमानक्ष्चत्कालो होमस्य गग्यते । विटश्चेदत्र बोद्धव्यो वेश्याभिगमनोद्यम ॥ ३३ ॥ चपले लोचने नालं मनश्चालयितुं मम । इत्यर्थव्यक्तिरेतस्मिन् काका वाक्येऽवस्यते ॥ ३४ ॥ इत्यादि तेषां विस्तारः सङ्गहादिह नोच्यते । दिडमात्रं दर्शितं प्राज्ञैरनुक्तमवगम्यताम् ॥ ३५ ॥ विविधविहितवक्यवृतिभेदैः कविवरक ल्पेतनव्यकाव्यबन्धैः । प्रभवतु भवतः प्रतापभनु परम्निरxxxxxxxङ्क ॥ ३६ ॥ इत्यमृतानन्दयोगी द्रविरचितेऽलङ्कारसङ्कहे शब्दार्थनिर्णयो नाम द्वितीयः परिच्छेदः । 1. म्यक्षोऽत्र, 2. काव्य. 3. समर.