पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः परिव्छेदः सामर्थ्यमौचिती देश: कालो व्यक्तिः स्वरादयः । शब्दार्थxxxxxxस्यान् विशेषस्मृतिहेतवः ॥ २२ ॥ सवज्रो हरिरित्यस्रयोगादिन्द्रः प्रतीयते । अवज्रो हरिरित्स्त्रवियोगादपि वासवः ॥ २३ ॥ साहचर्याद्दाशरथी रामलक्ष्मणयोरिति । रामोऽर्जुनविरोधीति विरोधाद्भार्गवो मतः ॥ २४ ॥ स्थाणुं भज जगद्वन्द्यमित्यर्थेन शिवो मतः । युष्मदर्थे प्रकरणाद्देवो जानाति मामिति ॥ २५ ॥ कन्तुमींनध्वज इति लिङ्गात्कामः प्रतीयते । देवः पुरारिरित्यत्र् शब्दसन्निधितः शिवे ॥ २६ ॥ मत्तः पिको ध्वनत्यत्र सामर्थ्यात्सुरभावृतौ । औचित्यात्पातु वः शम्भुरिति साम्मुल्यमिप्यते ॥ २७ ॥ अत्र देवो राजतीति देशाद्राजाऽक्गम्यते । चित्रभानुर्विभातीति कालेनार्थोऽवसीयते ॥ २८ ॥ रात्रौ चेदनलो ज्ञेयो दिवा चेत्तिम्मदीधितिः । मित्रं विभाति तु सुहृन्मित्रो भातीति भास्करः ॥ २९ ॥ पुंनपुंसकयो'र्व्यक्तया व्यज्येते तौ यथाक्रमम् । स्वरेण व्यक्तिरर्थस्य वेदे काव्येषु न कवित् ॥ ३० ॥ एतावन्मात्रनेत्रे ते चेष्टयाऽर्थो विभाव्यते । अर्थाश्च व्यञ्जकास्तत्र' सहकारितया मताः ॥ ३१ ॥ निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ।। ३२ ।। 1. देशो. 2. राजरीति. 3.न्ह्क्त्तो. 4. स्तस्य