पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः परिच्छेदः एवं वर्णगणल्याप्तिचिचारणविचक्षणः । कत्रित्वकारकस्तोमस पन्नः कविरुध्यते ॥ १ ॥ रौचिको वाचिकसत्वर्थः शिल्पको मार्दवातुगः । विवेकी भूषणार्थी । कवयः सप्त कीर्तिता ॥ २ ॥ अवापोद्धारकृद्याव वनसो रुचिरात्मनः । रौचिकी वाचिकः बुद्धवगाडम्बरकारकः ॥ ३ ॥ अर्थो ऽभिधेयचितार्थी शिल्पको द्वयचित्रकृत् । शब्दार्थमार्दवापेक्षी कविः स्यान्मार्दवनुगः ॥ ४ ॥ शब्दार्थगुणदोषज्ञो हिाकविमतानुगः । शान्त्रालङ्कारसंस्कारी विवेकी कविपुङ्गवः ॥ ५ ॥ अलङ्करैकनिष्ठो ये भूषणार्थी बुधैर्मतः । शक्तिर्निदानं काव्यस्। कथ्यते काव्यवेदिभिः ॥ ६ ॥ शब्दच्छन्दोऽभिधान् दिशास्त्रलोकावलोकना । 'नैपुण्यं कविशिक्षा :। त्रितयं काव्यकारणम् ॥ ७ ॥ न जातु जायते का यं यां विना कारणैरणि । शब्दच्छन्दोऽभिधान्घै सा शक्तिरभिधीयतं ॥ ८ ॥ जामप्यपहासाय' चल्यते ‘कविसन्ततेः । शब्दच्छन्दोऽभिधानानां न विधिः सङ्ग्रदिह ॥ ९ ॥ तेषां स्वन्परान्यत्र बोद्धव्यं बुद्धिशालिभिः । वाल्यानां कविलृ नामर्थाः प्रोक्ताश्चतुर्विवाः ॥ १० ॥ 1.क्ष्चार्षचित्रको 2.आव पोनxxxxxxxxxxस्मन: ३।तत्परः 4.पक्ष्चि 5. निघ्नो 6. कोद्दिदैः. 7. नैपुणं. 8. प्युपह.प्ताय 9.काभ्य, 10. विघेः