पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पवर्गे यस्तु लक्ष्मीदो रो दाही व्यसनं लवौ । शः सुखं तनुते षस्तु खेदं सः सुखदायकः ॥ २९ ॥ हो दाहकृद्यसनदो ळ: क्षः सर्वसमृद्धिदः । एवं प्रत्येकतः प्रोक्तं वर्णानां वास्तवं फलम् ॥ ३० ॥ संयोगः सर्वथा त्याज्यो वर्णानां क्षं विना मुखे । शुद्धमप्यन्यसंयुक्तमशुद्धमुपजायते ॥ ३१ ॥ यथा मधु घृतोन्मिश्र विषतामेति वीर्यतः । गणानां तु फलं ज्ञेयं प्रत्येकं प्रोच्यते यथा ॥ ३२ ॥ यो वारिरूपो धनकृत् रोऽमिदहभयंकरः । ऐश्वर्यदो नाभसस्तो भ': सौम्यः सुखदायकः ॥ ३३ ॥ जः सूर्यो रोगदः प्रोक्तः सो वायव्यः सुखप्रदः। शुभदो मेो भूमियो नो गौर्धनकरो मतः ॥ ३४ ॥ देवतावाचका’ शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्यः स्युर्लिपितो गणतोऽपि वा ॥ ३५ ॥ एवं वर्णगणव्याप्तिः समाना गद्यपद्ययोः । संस्कृते प्राकृतादौ च विज्ञेया विबुधोत्तमैः ॥ ३६ ॥ एवं विनिश्चितविनिर्मलवर्णवाक्यैर्हद्यानवद्यरचितैर्नवगद्यपघैः । स्थूतिंप्रयातुभवतो भुवनेषु कीर्ति:कौतूहलेन विदुषां कोमराङ्कमीम ॥३७॥ इत्यमृतानन्द योगीन्द्रविरचितेऽलङ्कारसङ्गहे वर्णगणविचारो नाम प्रथमः परिच्छेदः । 1. ष , 2. भिति ’3. नाशसस्तो; नाशकस्तो . 4.शस्सौख्य;भस्सौम्य 5, क्षयः 6, इति 7. योगिप्रवीर . 4. शस्सौख्य; भस्सौम्य