पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः परिच्छेदः मन्त्रघूतमाप्रायणाजिनायकाभ्युदयैरपि । अलङ्कतमसंक्षिप्त रसभावनिरन्तरम् ॥ १९ ॥ चतुर्वर्गफलायतं चतुरोदात्तनायकम् । काव्यं कल्पान्तरस्थायि कल्यतेऽनल्पभूतये ॥ २० ॥ छन्दो थरतमैर्व्याप्तं तथा भजसनैरपि । गुरुणा लधुना व्याप्ता गणास्तलक्षणं यथा ॥ २१ ॥ आदिमध्यावसानेषु यरता यान्ति लाघवम् । भजसा गौरवं यान्ति मनौ तु गुरुलाघवौ ॥ २२ ॥ वर्ण गणं च काव्यस्य मुखे कुर्यात्सुशोभनम् । कर्तृनायकयोस्तेन कल्याणमुपजायते ॥ २३ ॥ अन्यथानिष्टसम्पत्तिरनयोरेव संभवेत् । तद्वर्णानां गणानां च शुद्धिर्ज्ञेया क्रमाद्यथा ॥ २४ ॥ आभ्यां भवति सम्प्रीतिर्मुदीभ्यां धनमूद्वयात् । 'ऋभ्यां लृभ्यामपख्यातिरेचः सुखकरा मताः ॥ २५ ॥ बिन्दुसर्गङ्ज्ञा सन्ति पदादौ न कदाचन । चतुभ्यैः कादिवर्णेभ्यो लक्ष्मीरफ्यशस्तु चात् ॥ २६ ॥ प्रीतिः सौख्यं च छान्मित्रलाभो जाद्भयमृत्युकृत् । झष्टठाभ्यां खेद्दुःखे शोभाशोभकरौ डढौ ॥ २७ ॥ भ्रमणं णासुखं तात्तु थगुध्दं सुखदौ दधौ । नः" प्रतापी भयासौख्यमरणक्लेश दाहकृत् ॥ २८ ॥ 1. कल्पते कल्प 2 . नसै 3 लक्षणा 4. लाघवं 5, तु 6.दनमद्वयात् 7. त्यभ्यां 8.भेददुः खेते; 9. त्नमद्भयात्। 10. कः 11, दान