पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्गहः 'तत्रान्तरोदितानर्थान् वाक्यान्येव कचित्कचित् । सञ्चित्य क्रियते सम्यक् सर्वालङ्कारसङ्गहः ॥ ९ ॥ अकारादि क्षकारान्ता वर्णाः स्युः पदतां गताः । पदानि द्विविधानि स्युः सुङ्गिन्तविभेदतः ॥ १० ॥ "सञ्चयांस्तिङ्सुबन्तानां वाक्यान्याहुर्विपश्चितः । तान्येव कविक्लृप्तानि सार्थानि सरसानि च ॥ ११ ॥ सालङ्काराणि निर्दोषाण्याहुः 'काव्यं विर्पाश्चितः । 'पद्यं गद्यं च मिश्रं च त्रिविधं काव्यमुच्यते ॥ १२ ॥ पद्यं तु च्छन्दसा बद्धं गद्यं वाक्यकदम्बकम् । 'पद्यगद्यात्मकं मिश्रं नाटकादिकमुच्यते ॥ १३ ॥ सर्गबन्धं संस्कृतेन' साश्वासं प्राकृतेन तु । तद्भयं च महाकाव्यं सेतुरामायणादिकम् ॥ १४ ॥ गद्य तु गदितं द्वेधा कथा चाख्यायिकेति च । कथा कल्पितवृत्तान्ता सत्यार्थाख्यायिका मता' ॥ १५ ॥ उच्छास लम्बकाध्यायं गद्यते गद्ययोद्वयोः। मिश्रमाद्युपेतं' स्याद्भाषाभिर्बहुभिर्युतम् ॥ १६ ॥ आशीर्नमस्क्रियावस्तुनिर्देशो वाऽपि तन्मुखम् । नगरार्णवशैलर्तुचन्द्रर्कोदयवर्णनैः ॥ १७ ॥ उद्यानसलिलक्रीडामधुपानरोत्सवैः । विप्रलंभैर्विवाहैश्च कुमारोदयवर्णनैः ॥ १८ ॥ 1. तत्व; प्रन्थान्तर, 2. वाक्येनैअष. 3. सष्चयांस्तु. 4. सर्वे, 5.गद्यं परं च . 6. गद्यपद्यात्मकं, 7. तु 8. तु. 9. केति च. 10. स्तकाष्यायाः कष्यन्ते, 11. धङ्कितं.