पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः परिच्छेद १३९ द्वाभ्यां वापि चतुर्भिर्वा पञ्चभिष्षङ्भिरेव वा । भाषाभिर्विहिताभिः स्याद्यदि वा देशभाषितैः ॥ कुलक्रमागतैर्वापि स्वापदानपदैरपि । ………………सार्थैः स्यात्तत्तदर्थाविनाकृतैः ॥ नानापुरातनक्ष्माभृङिरुदारोहणैरपि । बाहनारोहशस्रांस्रप्रयोगैर्भोगवर्णनैः ॥ गुणिनां वर्णनैश्चापि विनयक्रमशालिनाम् । गौडरीत्या विधातव्या सानुप्रासा सपल्लवा ॥ आद्यन्तयोः स्यादार्या वा गाथा वा मङ्गलात्मिका । इति श्रीलक्षणानि स्यु र्लक्षणानीतराणि वा ॥ सदुणारोपणं यत्र नेतुः सैव गुणावळी । गुणा परोपकारार्था वर्ण्याः सर्वे प्रथानतः ॥ दलानि वाष्टौ चत्वारि सानुप्रासयतीनि च । मात्नाभिरथवा वर्णै: समानि स्युः पर........ ॥ ताद्दम्बर्णानि सर्वाणि संस्कृतेन कचित्क्कचित् । अस्याः शृङ्गारवीरौ च क्कचित्तत्राद्भतो रसः ॥ दरपङ्क्ति विरामेषु देवेत्यादिपदं न्यसेत् । आदौ.......पद्यमन्ते स्याद्वक्तगन्धि च ॥ गद्यान्यतममादद्यान्मध्ये हि पदमेव वा । पुरे जनपदे रम्ये ........द्यां यो गुणसम्पदः । नेतारं वर्णयेत्तभि रेषैव स्याद्गुणावळी । ……..भवेत् षड्भि र्भाषाभिर्विकसत्क्रमम् ॥ एकैकभाषयैकैकं पघं सर्वविभक्तिभिः । रगलपि तथापि स्यात्तत्न तत्न सपल्लवा ॥