पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ अलङ्कारसङ्ग्रहः भिन्ने वर्णे भवेन्नाम सञ्जाते च तथा भवेत् । सर्वासां पद्यमन्ते च कविनायकलाञ्छितम् ॥ एषैव गद्यरहिता नवमाणिक्यमलिका । एषैव च त्निगुणिता भवेन्नक्षत्रमालिका ॥ रसः शृङ्गार एव स्याद्भोगवत्यां (प्रधानतः) । अनुषङ्गेन मिलितो वीरोऽपि स्यात्काचित्कचित् ॥ बर्णनीयाः क्रमात्साङ्गा वीरभोगादयो गुणाः । आशीः पद्यसमायुक्ता प्रथमे विरतावपि ॥ अष्टभिर्वा षोडशभिः........वभिर्युता । दलानि षड़ा चत्वारि प्रत्येकं सयतीनि च । मध्ये भवेयुरथवा यमिताद्यक्षरैः कचित् । गतेरपि प्रयोगः स्याद्यथारीति समृद्धित: । तत्तदर्थावसा........धिः स्यात्पदे पदे । देव त्वं जय वीर त्वं धीर जीवादिकं पदम् ॥ तत्तत्स्थाने प्राकृतादिभाषाभिर्बिरुदाश्रितैः । भोगोपजृम्भितैर्गद्यपघैः सेयं सपल्लवैः ॥ भोगादेशर्तुभावाङ्क........झानचातुरी । वर्णयेद्वीरलब्धांश्च तांस्तान् क्ष्लध्यादिकान् गुणान् ॥ चतुर्भिर्लधुभिः पद्यप्रान्ते सम्मदकारिणी । मङ्गलानि दलानि स्युः प्रथम ........पि ॥ वृत्तेनैकेन नेतारं वर्धयेदाशिषाऽन्तिमे । ग्रन्थसंख्या शतं षष्ठि रत्न रव्यातोत्तमा बुधैः ॥ भोगावली परं युक्ता देवानां भूभुजामपि । ……………….द्यात्प्रायशो विबुधावळी ॥