पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः परिच्छेदः विxxxxमस्या मुखमभूद्र्धुवम् धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥ " इष्टसिद्धौ गुणानां तु कीर्तनं गुणकीर्तनम् । "शिरोऽर्चितशिवः शौर्यवशीकृतजगत्त्रय: । सुरस्रीदर्लभः सोऽहं मनस्वी च दशाननः ॥" नानाविधैरलङ्कारैर्नाटयविद्याविभूषिताः । मोदाय भक्तो भूयान्मनसो मन्मूभूपते ॥ २० ॥ इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे नाट्यालङ्कारनिरूपणं नाम दशमः परिच्छेद: