पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

यथा-- " काळरात्रिकराळेयं स्रीति किं विचिकित्ससि । तज्जगत्तितयं यातु मोदं ताडय ताटकाम् ॥' साहाय्यमानुकूल्येन कार्ये कस्यापि योजनम् ।

यथा-- “रघ्राणि तु सजातीया दुर्लक्ष्याण्यपि पश्यति । इन्द्रजिन्निधनं नाथ लक्ष्मणानुचरे मयि ॥ " भूतस्य कथनं भाविसूचनाय निवेदनम् ॥ १७ ॥

यथा --- " वानरः क्षत्रियः कोऽपि शत्रुः क्षुद्रो न गण्यताम् । वालिनं कार्तवीर्य च स कथं विस्मृतो भवात् ॥" अभिज्ञानं यदुद्वेदः पूर्वदृष्टस्य केनचित् । " आकृतेः किञ्चिदुल्लेखो विभावयति लक्षणम् । महतोपप्लवेनेव पीडितं चन्द्रमण्डलम् ॥ " पृच्छान्वेषणमर्थस्य स्यादर्थाभ्यर्थनापरम् ॥ १८ ॥ यथा - " भवद्भिः सर्वाङ्गिप्रकृतिरमणीया कुलवधू- रिहस्थैर्दृष्टा वा विदितमथवा स्याः किमु भवेत् । वयोऽवस्थां तस्याः श्रृणुत सुभगो यत्न मदनः प्रगल्भव्यापारश्चरति हृदि मूर्खश्च वपुषि ॥" गुणमेकस्य सङ्कीर्त्य तस्यातिशयवर्णनम् । क्रियते यत्र वाक्यार्थः स स्यादतिशयो यथा ॥ १९ ॥