पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः परिच्छेद स्यादुत्प्रेक्षादिसम्पन्नस्तुल्यतकेस्तु तद्यथा । " तरङ्गभ्रलताफेनं दुकृलमित्र बिभ्रती । मन्ये परिणता सेयं सारेद्भावेन भामिनी ॥ " अक्षमा त्वहितानां या परिभूतिर्न सघते ॥ १४ ॥ " सीताहरणदुर्वृतपरिपाकफलोन्मुखः । स्वकुलस्यान्तकः स त्वमाशराग्रे' भवामि ते ॥' कार्थेष्वध्यवसायो यस्तुलनागर्भित वचः । " वियन्मात्रमकूपारः कियन्माबं च सा पुरो । कियन्मात्रं दशास्योऽपि क्ररम्य मम धान्वनः ॥ " विमशों दुःस्वदीनानामनिष्टफलनिश्चयः ॥ १५ ॥ " विद्वानपावृत्तमिव' स्वभाभ्यं न तावदात्मानमहे ब्रवीमि । महामुनेर्विश्रवसस्तषभि र्निवापबीजं यदि नः कुलं स्यात् ॥ " अवधारणमर्थस्य केनचिघुक्तिरिष्यते । " यदि समरमपास्य नास्ति मृत्यो- भैयमिति युक्तमितोऽन्यनः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिनि मुधा मलिनं यशः कुरुध्वे ॥" प्रोत्साहनं तदुत्साहगिरा कस्यापि योजनम् ॥ १६ ॥ 1. शरासे. 2.विद्वानहि मिव स्वयं च. 3. कुलोत्मिन्. 4. नपसें ह नस्यात. 5. कुले.