पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेदः १२३

दिव्यस्त्रियमनिच्छन्तीमपहीरादिनेच्छतः । शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥ ११८ ॥ संरंभं परमानीय युद्धं व्याजान्निवारयेत् । वधप्राप्तस्य कुर्वीत वधं व महात्मनः ॥ ११९ ॥ कैशिकीवृत्तिरहितो हास्यशुङ्गारवर्जितः । अत्न षण्णायकानन्ये बदन्तीहामृगे नरान् ॥ १२० ॥ अथ नाटिका- लक्ष्यते नाटिकाप्यत्र मिश्रवस्तुसमाश्रया । तत्न वस्तु प्रकरणान्नाटकान्नायको नृपः ॥ १२१ ॥ प्रख्यातो धीरललितः शङ्गारोऽङ्गी सलक्षणः । देवी तत्न भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ १२२ ॥ गम्भोरा मनिनी कृच्छात्तद्वशान्नेतृसङ्गमः । नायिका तादृशी मुग्धा दिव्या वाऽतिमनोहरा ॥ १२३ ॥ अन्तः पुरादिसम्बन्धादासन्ना श्रुतिदर्शनैः । अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ॥ १२४ ॥ नेता तत्न प्रवर्तेत देवीत्नसेन शङ्कितः । कैशिक्यङ्गैश्चतुर्भिश्च युक्ताङ्कैरिव नाटिका ॥ १२५ ॥ अथ सट्टकम्- सट्टकं नाटिकावत्स्यात् किंत्वेतत् प्राकृतैः कृतम् । प्रवेशकविहीनं च शुङ्गाराद्भुतभूषितम् ॥ १२६ ॥ चतुर्यवनिकं कार्य (क्यस्यन्ते प्रकीर्तितम् ।) ? अध त्रोटकम्- दिव्यमानुषसंयोगो यत्नाङ्काङ्के विदूषकः ॥ १२७ ॥ 1. रोऽधिगच्छत . 2.बक्ष्त्रित.