पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ अलङ्कारसङ्ग्रहः


रामः– (सानुनयं) क्यस्य! सकर्पूरं ताम्बूलं चर । तावता xxxxxxx । ताम्बूलं चेदम् । असद्भूतमिथ:स्तोत्रं प्रपञ्चो हास्यकृद्यथा । राजा-वयस्य ! त्वया वयमतिसंहिताः । विदूषकः- वअस्स ! तु ए बंशिल्विदणे पुणे तृह एव्व कहं अधिसंधाणं कप्पेमि । किं दु घडेमि अण्णेण परस्स जायं मुणि णमो येमिवदं मुहुते । मणस्सिणीणं विहडेमि माणं तुह पहावेण तणेमि सव्वम् । स्तुतिसाम्यादनेकार्थयोजनं त्निगतं त्विह । नटादित्नितयालापः पूर्वरङ्गे मतं यथा ॥ ९६ ॥ नटी– अय्य ! तहा होदु । सूत्नधारः--(आकाशमवलोक्य) "विलोलविघुल्लतिकावरत्ना- विनिःसरद्वरिमदप्रवाहाः घनद्विपागर्जितहिताढया- श्वरन्ति खे चातकचञ्चरीकाः ॥ " प्रियामैरप्रियैर्वाक्यैर्विलोभश्छलनं यथा । राजा - (सोत्प्रासं ) " यदमुष्मिन्नपि यतसे कार्ये साहाय्यमेवमाचरितुम् । समसुखदुःख संप्रति सखा मान्योऽस्ति कस्त्वयां सदृशः ॥ " विनिवृत्त्यास्य वाक्केलिर्द्विस्त्निः प्रत्युक्तितो यथा ॥ ९७ ॥ मानवती- अय्ये ! कादम्बिणि ! “अणिसंपि मयरकेदू अणिवारिदवेर वटि उच्छाहो। तलतंपि तवेज्जममं पिय भारो एक्केण दोण दुव्वज्झौ ॥ " 1.xxxxxxx 2.प्रियार्थै.