पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेदः ११५


चेष्टितं वेषभाषाभिः शुद्धं हास्यवचोन्वितम् । कामुकादिवचोवेषै: षण्डकञ्चुकितापसैः ॥ ७३ ॥ विकृतं, सङ्कराद्वीथ्या सङ्कीर्ण धूर्तसङ्कुलम् । रौद्रबीभत्सरहिता रसाः स्युर्हास्य एव वा ॥ ७४ ॥ भाणवत्सन्धिलास्याङ्कान्येकाङ्कं द्यङ्कमेव वा । अथ डिम- डिमे वस्तु प्रसिद्धं स्याद्वृतयः कैशिकीं विना ॥ ७५ ॥ नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः । मुतप्रेतपिशाचाद्याः षोडषात्यन्तमुद्वताः ॥ ७६ ॥ रसैरहास्यश्रृङ्गारशान्तैः षड्भिः समन्वितः । मायेन्द्रजालसङ्ग्रामक्रोधोद्रान्तादिचेष्टितैः ॥ ७७ ॥ चन्द्रसूर्योपरागैश्च न्याच्ये रौद्ररसेऽङ्गिनि । चतुरङ्कश्चतु: सन्धिर्निर्विमशों डिमः स्मृतः ॥ ७८ ॥ इदं त्निपुरदाहे तु लक्षणं ब्रह्मणोदितम्। ततस्त्रिपुरदाहश्च डिमसंझः प्रयोजितः ॥ ७९ ॥ अथ व्यायोगः- ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः । हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद्रसाः ॥ ८० ॥ अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये' यथा । एकाहचरितैकाङ्को व्यायोगो बहुभिर्नरैः ॥ ८१ ॥ अथ समवकार कार्य समक्कारेऽपि चामुखं नाटकादिवत् । रख्यातं देवासुरं वस्तु निर्विमर्शस्तु सन्धयः ॥ ८२ ॥ 1. भ्रान्त्या. 2. जयो.