पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० अलङ्कारसङ्ग्रहः

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ॥ ३८ ॥ यदा सन्दर्शयेच्छेषं कुर्याद्विष्कम्भकं तथा । यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ ३९ ॥ आदावेव तदा कुर्यादामुखाक्षेपसंश्रयम् । प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ॥ ४० ॥ अङ्को नानाप्रकारार्थसंविधानरसाश्रयः । अनुभावविभावाभ्यां स्थायिना' व्यभिचारिभि ' ॥ ४१ ॥ गृहीतमुक्त्तै कर्तव्यमङ्गिनः परिपोषणम् । न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ॥ ४२ ॥ रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः । एको रसोऽङ्गी कर्तव्यो वीरः शृङ्गार एव वा ॥ ४३ ॥ अङ्गमध्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् । दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ॥ ४४ ॥ संरोधं भोजनं स्नानं सुरतं चानुलेपनम् । अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ ४५ ॥ नाधिकारिवधं क्कापि त्याज्यमावश्यकं न च । एकाहचरितैकार्थ कुर्याञ्चासत्रनायकम् ॥ ४६ ॥ पात्नैस्त्रिचतुरैरङ्क तेषामन्तेऽस्य निर्गमः । एक्मङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ॥ ४७ ॥ 1. दङ्गे . 2. दाभुस्वापेक्षसंश्रयम्; संश्रयः. 3. सभन्चितः. 4. स्थायिनो. 5. व्यमिचारिणः . 6. तोषणम्. 7. क्कचित्.