पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेदः १०९


प्रस्तावनान्ते निर्गच्छेत्तत्तो वस्तु प्रबन्धयेत् । पूर्वरङ्गः सभापूजा कवेर्गोत्नानुकीर्तनम् ॥ २७ ॥ नाटकादेस्तथा संज्ञा सूत्नधारोप्यथामुखम् । अर्थोपक्षेपकाः पञ्च तथाङ्कविधिरेव च ॥ २८ ॥ अर्थप्रकृतयः पञ्च चतस्रो वृत्तयोऽपि च । नाट्योक्तिश्च समावेशः तथा भाषाविभाषयोः ॥ २९ ॥ प्रायशः सर्वनाटयेषु कीर्यन्ते सङ्गता इमे । संज्ञा तु ‘नाटकादीनां नायकेनेतरेण वा ॥ ३० ॥ नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु । नाटिका सट्टकादीनां नायिकाभिर्विशेषणम् ॥ ३१ ॥ अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् । कीर्तिकामो महोत्साहस्रथ्यास्राता महीपतिः ॥ ३२ ॥ प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः । तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ॥ ३३ ॥ यत्तत्रानुचितं किञ्चिन्नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ ३४ ॥ यथा वालिवधस्त्यक्तश्छद्मनोदात्तराघवे । कल्पितो वीरचरिते वधस्तस्यैव चान्यथा ॥ ३५ ॥ आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च । खण्डशः सन्धिसंज्ञांस्तान्भागानपि च खण्डयेत् ॥ ३६ ॥ द्वित्रिद्वित्रिचतुर्युक्तदशसंख्यान्यनुक्रमात् । चतुष्षष्टिश्च तानि स्युरङ्गानि त्विह सन्धिषु ॥ ३७ ॥ 1. वर्णनम्. 2. नाट्वोक्तव, 3. समादेशः. 4. नायकादीनां. 5.नायका. 6. नायिकादेवि 7. अधिगम्य. 8. नुगतं. 9. मेव.