पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नक्मः परिच्छेदः १०७


उत्खाय गादतमसं घनकालमुग्रं रामो दशास्यमिव 'संभृतबन्धुजीवः ॥ " “ तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ " रङ्ग ' प्रसाद्य मधुरैः क्ष्लोकैः कव्यार्थसूचकैः ॥ १७ ॥ ऋतुं कंचिदुपादाय' भारतीं वृत्तिमाश्रयेत् । प्ररोचना प्रशंसातस्तून्मुखीकरणं यथा ॥ १८ ॥ “श्रीहर्षों निपुणः कविः परिषदप्येषा गुणग्रहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । वस्वैकैकमपीह वाञ्छितफलप्राप्ते पदं किं पुन- र्मद्राग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ " सूत्रधारो नटी बूते मार्ष वाऽथ विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्या यत्तदामुखम् ॥ १९ ॥ प्रस्तावनति वा तत्र कथोद्धातः प्रवृत्तकम् । प्रयोगातिशयश्चाथ "वीथ्यङ्गानि त्नयोदश ॥ २० ॥ स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्निणः । गृहीत्वा प्रविशेत्पात्रं कथाद्धाता द्विधा यथा ॥ २१ ॥ “द्वापदन्यस्मादपि मध्यादपि जलनिधेर्देिशोऽप्यन्तान् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूत: ॥ 1. संहृत . 2. अनिष्ठरैश्च मधुरैः स्लोकैवाक्यार्थसूचकैः! 3. दुपास्थाय . 4. वस्तून्मुखी. 5. फलं . 6. मारिषं वा. 7. तस्य कथाद्भदः प्रवर्तकम्. 8. प्रयोणाति शयथेति त्रीण्यङ्गान्गमम्खम्य तुः; प्रयोगानिशथश्चाथ वाप्यङ्गानि त्रयोदश ॥ 9. वाप्यंगानि. 10. तxxxx.