पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेदः


नाटकं सप्रकरणं भाणःप्रहसनं डिमः । व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥ १ ॥ प्रधानरूपकाण्याहुर्दशैतानि विपश्चितः । नाटिका सट्टकं त्रोटी प्रेखणं' गोष्टिभाणिके' ॥ २ ॥ संलापकक्ष्च प्रस्थानं 'काव्यहृल्लीशरासकम् । श्रीगदितं च लसिका दुर्मल्लोनाट्यरामकम् ॥ ३ ॥ उल्लाप्यमुपरूपाणि भवन्त्येतानि षोडश । प्रकृतित्वादथान्येषां भूयो रंसपरिग्रहात् ॥ ४ ॥ संपूर्णलक्षणत्वाञ्च पूर्वं नाटकमुच्यते रङ्गः सदस्य स्थानोर्वी नेपथ्यो नटवर्गभूः ॥ ५ ॥ यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥ ६ ॥ प्रत्याहारोऽवतरणमारम्भाश्रावणे' अपि । ‘वक्रपाणिः परिघट्टनायासंघोटन ' तथा ॥ ७ ॥ मार्गापसारितं शुष्काफ्कृष्टोत्थापने तथा । परिवर्तनकं नान्दी तथाचैव प्ररोचना ॥ ८ ॥ त्रिगतं चासारिनं तथा गीति विधि ध्रवाः । त्रिसाभकमधी'रङ्गद्वारं स्याद्वर्धमानकम् ॥ ९ ॥ चरिर्मxxxxx पूर्वरङ्गाङ्गसङ्गतिः । यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके ॥ १० ॥ 1. प्रेक्षणं . 2.भषिते. 3. काव्यभट्रीपरासकम; काव्यफल्लिी सराषकम्; दुर्ग- ल्लिीनाव्यारासकम् . 4. दुर्मती 5. प्रकृतित्वात्तथान्येषां, 6. पहरण . 7 श्रयण; श्रवणे 8. चक्रपाणि . 9. सञ्चोटना; संघोटका; संखोटका. 10. प्रलोभना. 11. निडन्तं. 12. नीति 13. त्रिxxधुक. 14. मतोरङ्ग; मधोरंग.