पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः परिच्छेदः १०३

नर्मगर्भश्छन्ननेनृव्यलीकार्थाय तघथा । दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । तिर्यग्वक्रितकन्धरः सपुलकं प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूतोंऽपरां चुम्बति ॥ " भारती शब्दवृत्तिः स्यादन्यास्तिस्रोऽर्थवृत्तयः ॥ २१ ॥ शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे सबीभत्से वृत्तिः सर्वत्र भारती ॥ २२ ॥ आसां भेदचतुष्केऽस्मिन्नेकैकमपि वाञ्छितम् । प्रयोगः कविभिः कार्य सर्वमेकत्न दुर्लभम् ॥ २३ ॥ पाठयं तु संस्कृतं नृणामनीचानां कृतात्मनाम् । लिङ्गिनीनां महादेव्या मन्त्रज्ञावेश्ययोः' कचित् ॥ २४ ॥ स्त्रीणां तु प्राकृतं प्रायः शौरसेन्यधमेषु च । पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ २५ ॥ यदेतन्नीचपात्रं स्यात्तद्देश्यं तस्य भाषितम् । भगवन्तोऽपरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः ॥ २६ ॥ विप्रामात्याग्रजाश्वार्या नटीसूत्रभृतै मिथः । रथी सूतेन चायुष्मन् पूज्यैः शिष्यात्मजानुजः ॥ २७ ॥ 'क्त्सेति तातः पूज्योऽपि सुगृहीताभिघश्च तैः । भावोऽनुगेन सूत्री च मारिषस्तेन सोऽपि च ॥ २८ ॥ देवः स्वामीति नृपतिर्भूत्यैमेट्टेति चाधमैः । आमन्त्रणीयाः पतिवज्ज्ये:मध्याधमस्त्रियः ॥ २९ ॥ 1. दस्यास्तिस्रो . 2. बैश्ययोः; वघैयोः. 3. सेव्यादयोऽथक्ष्व. 4. कृतौ. 5. अपि. 6. वत्सेऽपि. 7. भावोनटेन. 8. मार्धेत्मेतेन. 9. मध्याघमैः.