पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ अलङ्कारसङ्ग्रहः

तामेव स्मर घिस्मरस्मशरस्रस्तां निजां प्रेयसीं त्वच्चितं तु न रञ्जयन्ति पथिक ! प्रायः' प्रपापालिxxx ॥ " "अभिव्यक्ताळीको विफलसकलोपायविभवः चिरं ध्यात्वा सद्यो धृतकृतकसंरम्भनिपुणः । अतः पृष्टे पृष्टे किमिदमिति संत्नास्य सहसा कृताक्ष्लेषं धूर्तः स्मितमधुरमालिङ्गति वधूम् ॥ " " शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राज्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुस्वं विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ " उत्कण्ठानिर्भरप्रेम नवसङ्गमसम्भ्रमम् । अन्ते भयानकं प्राहुः नर्मस्पन्दं तु तद्यथा ॥ १९ ॥ "विसृज सुन्दरि सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि' ॥ " कन्या नायकयोर्यत्र वृतं च स्फुटितं भवेन । नर्मस्फोटः स विज्ञेयः मम्भ्रमादियुतो यथा ॥ २० ॥ " गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत्स्याकिमन्यदितोऽभवा । भ्रमति भुक्ने ‘कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धारताम् ॥ " 1. प्रेथः प्रतापदिशः. 2. अति, 3. कृताश्चेषां. 4. त्वयि. 5. कन्दर्पाxx. 6. प्रकृति.