पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः परिच्छेदः

वालिनाशेन सुग्रीवः किष्किन्धाघिसितिः कृतः । भार्गक्यामि चौद्धत्यनिवृत्या शान्तताश्रयः ॥ १३ ॥ सम्फेटस्तु 'समाघातः क्रुद्धसंरब्धयोर्यथा । लक्ष्मणेन्द्रजितोर्युद्भ रामरावणयोश्च वा ॥ १४ ॥ मायाघुत्थापितं बस्तु 'क्स्तूत्थापनकं यथा । माययेन्द्रजिता युद्धे दिवा ‘ध्वान्तप्रदर्शनम् ॥ १५ ॥ क्षिप्रवेशनिर्वाणसम्भ्रमत्रासविद्रवैः । अवपातस्त्वसौ ज्ञेयोऽनिष्टदर्शन्तो यथा ॥ १६ ॥ " नष्ट वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्नपा- दन्तः 'कञ्चकिञ्चकस्य विशतित्नासादसौ" वामनः । पर्यन्ताश्रयिभिनिंजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्गिनः ॥ " " या रम्यनेपथ्यविशेषयुक्ता स्त्रीभिर्युता वा बहुनृत्तगीता' । कामोपभोगप्रचुरप्रकारा' सा कैशिकी वृत्तिरुदाहृता स्यात् । । नर्म च नर्मस्पन्दो नर्मस्फोटश्च नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा झेप्ते समुद्दिष्ठाः ॥ १७ ॥ ललितमधुराभिधानं शृङ्गाररसाश्रयं सुखोपेतम् । इच्छा भयहास्ययुतं नृर्म त्निविधि वद्रवित यथा ॥ १८ ॥ मव्याहं xxx xx "xxxxx xxx पयः xxxxx मोच्छ्वासं तु बिमुञ्च पान्यः शीलः xxxxxxx ।

1. समाधूतः. 2. कुद्धः 3.वस्तुस्थापन. 4.चन्द्र. 5.निर्याण. 6.विपृवैः. 7.वर्षधरै:. 8. नाशा. 9. कञ्चुक. 10. दधं. 11. गीतनृतैः, गीत-xxx 12.xxx . 13.xxxx . 14.xxxxx xxx