पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० अलङ्कारसङ्ग्रहः

उत्थापकस्तु यत्रारिं युद्धायोत्थापयेद्मथा । “ आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं न कुतोऽद्य संप्रति ममत्वद्दर्शने चक्षुषः । त्वत्सङ्गत्य'सुखस्य नास्मि घिषयः किं वा बहुव्याहृतै रस्मिन् विxxxxxxxxx बाहौ धनुर्जृम्भताम् ॥ नीत्या दैवेन वा मेदः सङ्घात्यः' कथ्यते यथा ॥ ७ ॥ चाणक्यो नीतिसामर्थ्याद्राक्षसीयानमेदयत् । भेदो विभीषणस्याभूद्रावणाद्दैवयोगतः ॥ ८ ॥ मेदं साम च दानं च निष्फलीकृत्य यत्र तु । (परशुराम:-) " हेरम्बदन्तमुसोलोल्लिखितैकभित्ति- वक्षो विशाखविशिखव्रणलाञ्छितं मे । रोमाञ्चकञ्चुकितमद्भुतवीस्लाभा- द्यत्सत्यमद्य परिब्धुमिवेच्छति त्वाम् । " रामः-- भमन्! परिरम्भणामिति प्रस्तुतप्रतीपमेतत् । मायेन्द्रजालसङ्गामक्रोधभ्रान्त्यादिचेष्टितैः । युक्ता भवेदारभटी चत्वार्यङ्गानि तत्र च ॥ १० ॥ संक्षिप्तिका स्यात्संफेटी क्स्तूत्थानावपातने । संक्षिप्तवस्तुरचना संक्षिप्तः शिल्पको' यथा ॥ ११ ॥ चरिते वत्सराजस्य कलिङ्गद्विप्योजनम् । संक्षितिरथवा नेन्दशान्तरकृतियथा ॥ १२ ॥ 1. मुखस्य . 2. ध्याकृतैः: व्यावृतैः. 3. विजयो. प्रर्थमान्तत्वेऽस्य धनुर्विशेषणत्वं xxxxx प्रयोगयोः पुंस्ववे धनुश्शच्दस्म विघमानत्वात् 4.सxxxत्यः :सङ्गातः xxxxx.5. (..) 6. वस्त्वमेस्य परिसंख्धु. 7. शिल्फ्निो. 8. द्वीप .