पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सतमः परिच्छेदः

“पुण्यैतस्य पुरातनैः क्षितिपतेः xxxx xxxx क्षीराम्भोनिधिचन्द्रमाः सकल लोकामिनन्धोदकवः" स्वैर स्वर्वितर्वरजिचरितैः पूतैर्निजैर्वर्तनैः जामातासि जनाधिनाथ विदिशां हंसाकळीं चाक्षुकाः ॥ " प्रशस्तिः प्रोच्यते सा तु यच्छुमाशंसनं यथा ॥ ६७ ॥ " साहित्यभानुरयतमुदमं नृपाणां कीर्त्यम्बुजानि विकसन्तु सितनि सन्तु । नाशं प्रयातु घनदुर्जनवाक्तमिलं भूरस्तु सन्ततमहोत्सवशालिनीयम् ॥" ': xxxxxxx वाच्यानीह चतुर्दश । उक्ताङ्गानां चतुष्षष्ठेः षोढा चैषां प्रयोजनम् ॥ ६८ ॥ इष्टस्यार्थस्य रचना गोप्यगुप्तिः' प्रकाशनम् । रागप्रयोगस्याश्चर्य वृत्तान्तस्यानुपक्षय ॥ ६९ ॥ पुनस्त्रेधा विभागः स्यात्सर्वस्याप्युक्त्वनः । ‘सूच्यमेव भवेत्किश्चिxश्यं श्राज्यमथापरम् ॥ ७० ॥ नीरसोऽनुचितस्तत्र "संसूच्यो xxxxx: । द्दश्यस्तु मधुरोदात्तरसxxxxxx ॥ ७१ ॥ अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । विष्कम्भ ळिकाङ्कास्य वितारप्रवेशकः ॥ ७२ ॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो "मध्यपातयोजितः ॥ ७३ ॥ 1. पक्षान्या. 2. वन्द्योदमः. 3. गर्वित. 4. परितः. 5. गुप्ते. 6.तत्व- . xxxx 7.क्ष्राव्या. 8. धृत्यं . 9. शिरसा. 10. संभाव्यो. 11. दाता. 12. संलिप्ता. 13. मध्पाभ्यां मध्यमेन वा.