पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः ८९

सौरभः --- "xxxxxxxxx- क्ष्चितं च दत्त्वा चेिस्कालचिन्त्यः । सन्तोषयेयं सहसैव भद्रे न चेत्कथं स्यादिह नः प्रवेशः ॥" लिङ्गलिङ्गिपरिज्ञानमनुमानं मतं यथा । मङ्गलयती --- “ कारणं ज्ञायते कार्यादूमादूमध्वजो यथा । अस्तिचेदर्थसम्पत्तिरचिरादवलोक्यते ॥" स संरम्भं तु यद्वाक्यं तोटकं कथ्यते यथा ॥ ४५ ॥ मकरन्दं दृष्ट्वा (ससंभ्रमं) दुत्तमं पि साअं भणसि । जुज्जदि खुचोरो मज्झकरा दोहागळदं हन्त सम्भमेण हरन्तो पहरइ पासाणे हि पेचासि किं एअ अवधि कादव्वम् ॥ वाक्यं यत्सातिसन्धानं कथ्यतेऽधिबलं यथा । सौरभः–(स्वगतम्) अस्तु नाम तथापि अभ्युपदत्त'पदार्थक्लदेवनामतिसन्धाय साधयामि कार्यम् । शत्रुभिर्या कृता मीतिरुद्वेगः कथ्यते यथा ॥ ४६ ॥ मकरदष्ट्रा- तं राअपुत्तसंपुण्णमुत्तिणो कहे कुणदुवे विदुब्बम्मणदाणि एव्व मारेमि। शङ्कात्रासौ यत्र वाक्ये सम्भ्रमः कथ्यते यथा । सौरभः-(सशङ्कं सत्नासं च स्वगतम्) किमेषा पूर्ववदेव कारयिष्यति । गर्भबीजसमाक्षेपादाक्षेपः कथ्यते यथा ॥ ४७ ॥ 1. मृण्यम्. 2. xx xxxx.