पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
297
लक्षणश्लोकाः

योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते ।
हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका ॥
हेतुप्रसक्तिमात्रेण कार्यं चेद्विनिबध्यते ।
चपलातिशयोक्तिस्सा निपुणैर्विनिगद्यते ॥
हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः ।
अत्यन्तातिशयोक्तिं तामाहुः काव्यविचक्षणाः ॥

(१६) तुल्ययोगिता

वर्ण्यानामेव वाऽन्येषामेव वा धर्म एककः ।
अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता ॥
हितेऽहिते च यद्वृत्तेस्तौल्यं सा त्वपरा मता ।
यदुत्कृष्टगुणैस्साम्यवचनं साऽपरा मता ॥

(१७) दीपकम्

तद्दीपकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता ॥

(१८) आवृत्तिदीपकम्.

समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः ।
आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः ॥

(१९) प्रतिवस्तूपमा

सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः ।
द्विरुपात्तो भवेत्सा तु प्रतिवस्तूपमोच्यते ॥

(२०) दृष्टान्तः

बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः ।
वाक्यार्थयोश्चेदौपम्यमार्थं दृष्टान्त ईर्यते ॥

 ALANKARA IV.
22