पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
296
अलङ्कारमणिहारे

(१३) अपह्नुतिः.

आहार्याभेदबुद्धेश्चेन्निषेधोऽङ्ग्यङ्गमेव वा ॥
एतां सामान्यतः प्राहुरपह्नुतिमलङ्कृतिम् ॥
अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्नवः ।
अलङ्कृतिरियं शुद्धापह्नुतिर्नाम गद्यते ॥
स एवापह्नवो युक्तिपूर्वश्चेद्धेत्वपह्नुतिः ।
पर्यस्तापह्नुतिर्यत्र क्वचित्तद्धर्मनिह्नवः ॥
वर्णनीये तदारोपफलको वर्ण्यते यदि ।
भ्रान्तेर्निवारणेऽन्यस्य शङ्कायां भ्रान्त्यपह्नुतिः ॥
अन्यस्य शङ्कया छेकापह्णुतिस्तथ्यनिह्नुतौ ।
छलच्छद्मनिभाद्यैश्च वपुरात्मादिकैः पदैः ।
निह्नुतिश्चेदभिव्यङ्ग्या कैतवापह्नुतिर्हि सा ॥

(१४) उत्प्रेक्षा.

यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् ।
सोत्प्रेक्षोक्ता त्रिधैषा स्याद्वस्तुहेतुफलात्मना ॥
उक्तानुक्तास्पदत्वेन वस्तूत्प्रेक्षा द्विधा मता ।
हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धासिद्धास्पदत्वतः ॥

(१५) अतिशयोक्तिः.

निगीर्य विषयं यत्र विषय्येवाध्यवस्यते ।
रूपकातिशयोक्तिं तामलङ्कारविदो विदुः ॥
उक्ता सापह्नवा सैव यद्यपह्नुतिगर्भिता ।
भेदकातिशयोक्तिर्यत्प्रस्तुतस्यान्यतोच्यते ॥
असंबन्धेऽपि संबन्धो वर्ण्योत्कृष्ट्यै यदीर्यते ।
संबन्धातिशयोक्तिं तामलङ्कारविदो जगुः ॥