पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
295
लक्षणश्लोकाः

निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम् ।
तद्द्विधा केवलं मालारूपं चेति सतां मतम् ॥
एकं विषयि यद्यन्यविषय्यन्वितमुच्यते ।
कार्यकारणभावेन स्यात्परम्परितं तदा ॥
श्लिष्टाश्लिष्टविभेदन तत्परम्परितं द्विधा ।
केवलं मालिका चेति तद्द्वयं द्विविधं भवेत् ॥
एवमष्टविधं प्राचां मते रूपकमिष्यते ।

(८) परिणामः

विषयी स्वात्मना यत्र प्रकृतानुपयोगतः ।
विषयात्मत्वमभ्येति परिणामस्स ईरितः ॥

(९) उल्लेखः

ग्रहीतृभिरनैकैर्यदेकस्यानेकधा ग्रहः ।
रुच्यादिकारणवशात् तमुल्लेखं प्रचक्षते ॥
एकस्य विषयादीनामनेकत्वनिबन्धम् ।
नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोऽपि संमतः ॥

(१०) स्मृतिः

या सादृश्यपरिज्ञानोद्बुद्धसंस्कारतस्स्मृतिः ।
प्रयोज्या सा स्मृतिर्नामालङ्कृतिः कथ्यते बुधैः ॥

(११) भ्रान्तिः.

चमत्कृतिमती भ्रान्तिर्यस्मिन् सादृश्यहेतुका ।
अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥

(१२) सन्देहः.

सम्भावनानिश्चयान्यतरभिन्ना मनोरमा ।
सादृश्यहेतुका बुद्धिःसन्देहालङ्कृतिर्मता ॥