पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
298
अलङ्कारमणिहारे

(२१) निदर्शना

उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्त्यते ।
औपम्यपर्यवसितो भवेत्सेयं निदर्शना ॥
पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः ।
यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते ॥
सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना ॥

(२२) व्यतिरेकः

उक्तः कश्चिद्विशेषश्चेदुपदुपमानोपमेययोः ।
तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः ॥
उपमेयस्योपमानाद्यदा गुणविशेषतः ।
उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः ॥

(२३) सहोक्तिः

गुणप्रधानताभाजोरर्थयोरुभयोर्यदा ।
वर्ण्यस्सहार्थसंबन्धस्सहोक्तिं तां तदा विदुः ॥

(२४) विनोक्तिः

किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा ।
निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥

(२५) समासोक्तिः

साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि ।
समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः ॥

(२६) परिकरः

साभिप्राये परिकरोऽलंकारस्स्याद्विशेषणे ।