पृष्ठम्:अलङ्कारमणिहारः.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
54
अलंकारमणिहारे

धामन्। सुकविरिवास्तोकानां श्लोकानां घन इवासि भुवनानाम् ॥ ७८ ॥

 अहिधरधामन् हे माधव श्रीनिवास माधव इति श्रीनिवासस्य नामान्तरं 'माधवं वेङ्कटगिरौ’ इति भगवच्छास्त्रोक्तेः । शाखा एषां सन्तीति शाखिनः तरवः वेदभेदाध्येतारो द्विजाश्च तेषां कुलस्य आमोदाः परिमळाः आनन्दाश्च तेषां ‘शाखा पक्षान्तरे बाहौ वेदभागद्रुभागयोः' इति मेदिनी । माधव इव वसन्त इव प्रवर्तक इति भावः । अस्तोकानां श्लोकानां पद्यानां यशसां च सुकविरिव निदानभूत इति भावः । ‘तस्य नाम महद्यशः' इति श्रुतेः । 'पद्ये यशसि च श्लोकः इत्यमरः । भुवनानां जलानां जगतां च घन इव आधारभूत इति भावः । अत्र श्लेषोन्मीलितैः तरुकुलपरिमळपद्यजलैः वैदिकपरिषदानन्दयशोलोकानामुपमाः वसन्तसुकविघनाघनैर्भगवदुपमानामुपायाः ॥

 यथा वा--

 उल्लासयसि निकामं शरदागम इव शुचिद्विजान् श्रीमन् । कल्याणानां महतामाधारस्त्वं सुमेरुरिव भूमन् ॥ ७९ ॥

 हे भूमन् भगवन् 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इति श्रुतेः । शुचिद्विजान् हंसान् । पक्षे--

योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिश्शुचिः ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥