पृष्ठम्:अलङ्कारमणिहारः.pdf/४५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
449
समासोक्तिसरः (२५)

प्रशस्तकर्म प्रधानं अनुष्ठेयतया मुख्यं यस्य तत् साधुक्रियाप्रधानकं सत् अनुशिष्टं लक्षितं उज्जीवितमिति यावत् । यद्वा- साधुक्रियाप्रधानकं यथा तथा अनुशिष्टमिति योज्यम् । आख्यातं उक्तरीत्या प्रतिपादितं ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति’ इत्यादिश्रुतिभिरिति भावः । 'विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वस्य’ इत्यादिश्रुतयोऽप्यत्रानुसन्धेयाः । तस्य उक्तरीत्या विश्वानुशासितुः तव नामानि अभिधानानि सत्त्वप्रधानतां सत्त्वगुणप्राधान्यं सत्त्वप्रवृत्तिनिमित्तकतामिति यावत् । सत्त्ववान्सात्विकः' इति नामसहस्रपाठादिति भावः । यद्वा- सतो भावस्सत्वं तत्प्राधान्यं दधातदधानानि ‘सदसत्क्षरमक्षरम्' इति तत्रैव पाठात् । 'ओं तत्सदिति निर्देशो ब्रह्मणास्त्रिविधस्स्मृतः’ इत्युक्तेश्चेति भावः । दधतीत्यत्र ‘वा नपुंसकस्य’ इति नुमो वैकल्पिकत्वात्तदभावः । विभान्ति । अथवा- उक्तरीत्या सकलभुवनानुशासितुस्तव दिव्यनामानि कर्तॄणि कीर्तयतां जनानां सात्त्विकतां पुष्णन्ति प्रकाशन्त इत्यर्थः ।

 पक्षे– येन यास्केनेति प्रतीयते । विश्वं सर्वं आख्यातं तिङ् क्रियाप्रधानकं साधु यथा स्यात्तथा अनुशिष्टं देवदत्तस्तण्डुलं पचतीत्यादौ शाब्दबोधे देवदत्तकर्तृकस्तण्डुलकर्मकः पाक इत्याख्यातस्य क्रियाप्राधान्यं ‘भावप्रधानमाख्यातम्' इति तेनानुशिष्टमिति भावः । भावः क्रिया । आहुश्च-

फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः ।
फले प्रधानं व्यापारास्तिङर्थस्तु विशेषणम् ॥

इति । तस्य यास्कस्येति प्रतीयते । नामानि कृदन्तादिप्रातिपदिकानि सत्वप्रधानानि द्रव्यप्रधानानि सन्ति विभान्ति । पाचक

 ALANKARA
57