पृष्ठम्:अलङ्कारमणिहारः.pdf/४३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
428
अलंकारमणिहारे

 यथावा--

 आदौ मदमलिनोऽच्युत जला (डा)शयानुप्रवेशितपदोऽथ । विषमतमासद्ग्राहग्रस्तोऽद्य विरौम्युदस्तहस्तोऽहम् ॥ ७३४ ॥

 हे अच्युत ! आदौ मदेन गर्वेण दानोदकेन च मलिनः, अथ जलाशयेषु जडधीषु जलाधारेषु च अनुप्रवेशितं पदं व्यवसायः चरणं च येन स तथोक्तः । अत एव विषमतमेन असता ग्राहेण दुराग्रहेण । पक्षे-जलजन्तुविशेषेण अवहारापरपर्यायेण ग्रस्तस्सन् ‘ग्राहो ग्रहेऽवहारे च' इति मेदिनी । उदस्तः उत्क्षिप्तः हस्तः करः शुण्डा च येन स तथोक्तस्सन् अद्य कर्मपरिपाकदशयां, विरौमि रोदिमि । अत्र संसारनिर्विण्णजनवृत्तान्ते प्रस्तुते श्लिष्टविशेषणसाम्यात् ग्राहग्रस्तजरद्गजवृत्तान्तः प्रतीयते ॥

 सारूप्यादपीयं दृश्यते यथा--

 जन्म सरस्वति फणिपतिगिरिपतिलसदुरसि भवति तव वसतिः । कौस्तुभ विभासि धन्यो निस्तुलविभवो भवादृशः कोऽन्यः ॥ ७३५ ॥

 सरस्वति सागरे । अत्र श्रीनिवासकौस्तुभवर्णने प्रस्तुते यत्र क्वा जन्म लब्ध्वाऽतिमात्रविदेशे श्लाघनीयतमेऽधिगतसाम्राज्यसंपदो भाग्यशालिनः पुरुषस्य वा महाविदुषो वा वृत्तान्तः प्रतीयत इत सारूप्यनिबन्धनेयम् ॥

 यथावा--

 फणिगिरिपतिहृदि कौस्तुभमणिवरसंदर्शनेन