पृष्ठम्:अलङ्कारमणिहारः.pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
265
उत्प्रेक्षासरः (१४)


र्गा । अच्युतधात्रीशयितस्त्रिमूर्तिमय इव वृषाद्रिरयमिन्धे ॥ ४५७ ॥

 इह अद्रौ भार्गवी प्रपातसंबन्धिनी ‘प्रपातस्तु तटो भृगुः' इत्यमरः । समृद्धिस्संपत् भाति । पक्षे संतता ऋद्धिर्यस्यास्सा समृद्धिः महाविभूतिरित्यर्थः । भार्गवी लक्ष्मीः भाति । उपत्यका आसन्नभूमिः । सरांस्यस्यां सन्तीति सरस्वती । भूम्नि मतुप् । 'तसौ मत्वर्थे’ इति भसंज्ञाविधानान्न पदकार्यरुत्वोत्वे । पक्षे भारतीत्यर्थः। गन्तुमशक्या दुर्गा च । पक्षे गौरी च भाति । अच्युतं यथा स्यात्तथा धात्र्यां भूम्यां शयितः स्थित इति यावत् । शीङः कर्तरि क्तः । पक्षे अच्युतो भगवान् धाता ब्रह्मा ईट् ईशानश्च अच्युतधात्रीशः । इदं द्वितीयाबहुवचनम् । इतः प्राप्तः । इणः कर्तरि क्तः । यद्वा- इतः अस्मिन्गिरौ सप्तम्यास्सार्वविभक्तिकस्तसिः । अच्युतधात्रीश इति प्रथमाबहुवचनं अर्थस्तूक्त एव । भान्तीति वचनविपरिणामेनान्वयः । धात्रीशयित इत्यत्र धात्रीशस् इत इति स्थिते रुत्वयत्वयोः कृतयोः ‘लोपश्शाकल्यस्य’ इति यलोपस्य वैकल्पिकत्वान्नेह यकारलोपः । अत एव अयं वृषाद्रिः त्रिमूर्तिमय इव हरिविरिञ्चिहरमय इव इन्धे दीप्यते । अत्र उत्प्रेक्ष्यमाणस्य त्रिमूर्तिमयस्य धर्मेषु समृद्धिभार्गव्याद्यधिकरणत्वादिषु विशेषणीभूताभिर्भार्गव्यादिभिर्विषयस्य वृषाद्रेर्धर्मेषु भृगुसंबन्धिसमृद्धिमत्त्वादिषु विशेषणीभूतानां भृगुसंबन्धिसमृद्ध्यादीनां श्लेषेण तादात्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्तिः ॥

 यथा वा-

 शुभपुष्यरागरुचिजुषि सुमहानीले विदूरभव-

ALANKARA
34