पृष्ठम्:अलङ्कारमणिहारः.pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
107
रूपकसर‌ः‍‌‌‍ (७)

सृणिता कविता । त्रय्येव पौरुषेयी धुनोति दुरितं तनोति सुखममितम् ॥ १८५ ॥

 अत्र वर्णनीयायाः भगवद्गुणविषयकार्वाक्तनकवितायाः त्रय्येवेति प्रसिद्धत्रयीतादात्म्यं प्रकाश्य पुरुषेयीत्यपौरुषेयत्ववैकल्यप्रतिपादनान्न्यूनाभेदरूपकम् । पुरुषेण कृता पौरुषेयी ‘सर्वपुरुषाभ्यां णढञौ' इत्यत्र ‘पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्' इति ढञि ‘टिड्ढ’ इति ङीप् । भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । न्यूनताप्रतिपादनमप्यभेददार्ढ्यापादकत्वाच्चमत्कारि ॥

 आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम् ॥ ३४ ॥

 यथा--

 षट्पदमन्त्रोद्गीतं सकमलरेखं रसोदयनिकेतम् । कलयामि श्रीशरणं नलिनं साक्षाद्रमापतेश्चरणम् ॥

 षट्पदमन्त्रेण ‘षट्पदोऽयं द्विखण्डः’ इत्युक्तमन्त्ररत्नेन उद्गीतं, तत्र भगवच्चरणयोरुपायताप्रतिपादनात् । अन्यत्र षट्पदानां भ्रमराणां मन्त्रैः गुञ्जितैरिति यावत्, उद्गीतम् । सकमलरेखं कमलाकाररेखाभिसहितं पद्मपङ्क्तिसहितं च । रसायाः भूमेः उदयनिकेतं जनिगृहं ‘पद्भ्यां भूमिः' इति श्रुतेः । अन्यत्र रसस्य मरन्दस्य उदयनिकेतं, श्रियः सौकुमार्यादिलक्ष्म्याः श्रीदेव्याश्च शरणं आश्रयं जन्मनिकेतनं च । अत्र साक्षादिति विशेषणेन नलिनतादात्म्यं भगवच्चरणस्य प्रतिपाद्य षट्पदमन्त्रोद्गीतमित्यादिविशेषणैस्तस्य पूर्वावस्थात उत्कर्षापकर्षयोरवर्णनादनुभयाभेदरूपकम् ॥