पृष्ठम्:अलङ्कारमणिहारः.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
106
अलंकारमणिहारे

 तद्द्वयं च त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः ॥

 द्विविधमपि रूपकं प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन तन्न्यूनतावर्णनेन आधिक्यन्यूनताराहित्योक्त्या चेत्येवं रूपकं षड्विधम् । तत्राभेदरूपकेष्वधिकाभेदरूपकं लक्षयति--

 

पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम् ।
वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम् ॥ ३२

 यथा--

 असुरासुरविक्षुभितादहिराजधरेशजलनिधेरुदितम् । वितरत्यजरामरताममितां स्मितममृतमेतदनुसरताम् ॥ १८४ ॥

 अत्राहिराजधरेशजलनिधेरिति जलधिना सह श्रीनिवासस्याभेदं प्रतिपाद्य असुरासुरविक्षुभितादित्यनेन विशेषणेन जलधेः, एवं स्मितममृतमित्यमृतेन सह वर्णनीयस्य स्मितस्य तादात्म्यं प्रतिपाद्य अमितामजरामरतां वितरतीत्यनवच्छिन्नाजरामरत्वदानोक्त्त्या अमृतस्य च पूर्वावस्थात उत्कर्षविभावनादधिकाभेदरूपकद्वयं परंपरितम् । अत्र प्राथमिकं समस्तं रूपकं, द्वैतीयीकं तु व्यस्तमिति विशेषः ।

 न्यूनता प्रागवस्थातश्चेन्न्यूनाभेदरूपकम् ॥

 यथा--

 अनुपदमनुपमफणिपतिगिरिमणिगुणगरिमम-