पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18-21 प्रथमं काण्डम्. २७ । वसन्ते पुष्पसमयः सुरभिीष्म उष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः॥ स्त्रियां पावर स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥ षडमी ऋतव पुसि मार्गादीनां युगैः क्रमात् ॥ संवत्सरो वत्सरोऽन्दो हायनोऽत्री शरत्समाः॥२०॥ मासेन स्थादहोरात्रः पैत्रो वर्षेण दैवतः ।। दैवे युगसहखे दे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥ मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः॥ समयःसुरमित्रीणि वसन्तस्य । ग्रीष्मः उष्मका (ऊष्मकः) ॥१८॥ निदाघः नितरां दहन्तेऽत्र। "दह भस्मीकरणे"। "हलच" इति पञ्।न्यकादित्वात्कृत्वम्। उष्णोपगमा उष्णः ऊष्मागमः "उष्मागमः"तपः इति सप्तकं ग्रीष्मस्य । तपोऽका- रान्तः पुसि।प्रावृवर्षणं प्रकृष्टा यूट्यत्र "पृषु सेचने" "नहिति" इति दीर्षः। वर्षाः द्वे वर्षोंः। तत्र प्रावृदशब्दः पान्तः खियाम् । वर्षाशब्दस्तु स्त्रीलिङ्गो भूग्नि नित्यं बहुवचनान्त इत्यर्थः । शरदित्येक ऋतुः स स्त्रीलिङ्गोदकारान्तः ॥१९॥ अमी हेमन्तादयः षडपि ऋतवः ऋतुसंज्ञकाः । ऋतुशब्दः पुल्लिङ्गः । ते च हेमन्तादयः मार्गशीर्षादिमासानां षड़ियुग्मैः क्रमाद्भवन्ति ।उक्तं च। "आदाय मार्गशीर्षाच दौ दौमासातुर्मतः" इति । संवत्सरः वत्सरः अन्दः हायनः शरत् समाः षट् वर्षस्य । तत्र हायनः अस्त्रियाम् । समाः स्त्रियां बहुत्वे च । समां समां विजायते इत्ये- कत्वेऽपि दृश्यते ॥२०॥ मानुषेण मासेन एकः पत्रोऽहोरात्रः । तत्र कृष्णा- एम्या उत्तरार्धे दिनारम्भ: शुक्लाष्टम्या उत्तरार्धे रात्र्यारम्भः। तथा मानुषेण वर्षेण दैवतः देवानामहोरात्रः। तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः। मानुषाणां यत्कृतादि युगचतुष्टयं तदैव युगं ज्ञेयम् । एवं दैवे द्वे युगसहस्र ब्रामोऽहोरात्रः । असमर्थः-उक्तानां देवताहोरात्राणां षष्टयधिकशतत्रयेण दिव्यं वर्षम् । दिव्यै- दिशमिवर्षसहस्रैर्मानुषचतुर्युगं तच देवानामेकं युग तत्सहस्र प्राणो दिन तन्तु भूतानां स्थितिकालस्तावत्येव रात्रिभूतानां प्रलयकाल इति । अत उक्त तौ कल्पा- विति । ये वे दैवे युगसहसे तौ नृणां कल्यौ स्थितिप्रलयकालावित्यर्थः ॥२१॥ दिव्यानां युगाना या एकसप्ततिरेकाधिका सप्ततिः तन्मन्वन्तरम् । मनूनां खाय- खचाक्षुषादीनामन्तरमवकाशोऽवधिर्वा । चतुर्दशभिर्जमणो दिन भवतिएकम्। Digitized by Google .