पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] . प्रथमं काण्डम्. १७ अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् ॥ अभ्र मेघो बारिवाहः स्तनयिनुर्बलाहकः ॥६॥ धाराधरो जलघरस्तडित्वान्वारिदोऽम्बुभृत् ॥ घनजीमूतमुदिरजलमुग्धूमयोनयः ॥७॥ कादम्बिनी मेघमाला त्रिषु मेषभवेनियम् ॥ स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८॥ शम्पाशतइदाहादिन्यैरावत्यःक्षणप्रभा ॥ तडित्सौदामनी विद्युञ्चञ्चला चपला अपि ॥९॥ स्फूर्जथुर्वनिर्घोषो मेघज्योतिरिरंमदः ॥ इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥१०॥ वृष्टिवर्ष तद्विधातेवनाहावग्रही समौ ॥ धारासंपात आसारः शीकरोऽम्बुकणाः स्मृताः॥ ११ ॥ सियांम् । यान्यासामन्तरालानि प्रदिशो विदिशश्च ता" इत्यमरमालायाम् ।।५।। अभ्यन्तरं अन्तराल द्वे अन्तरक्काशस्य । चक्रवाल मण्डल द्वे मण्डलस्य । अमेषः वारिवाहः स्तनयितुः बलाहकः ॥ ६॥ धाराधरः जलधरः तडित्वान् वारिदः अम्बुभृत् धनः जीमूतः मुदिरः । “मुदिरः कामुकाप्रयो" इति विश्वमेदिन्यौ। जल- मुक् धूमयोनिः इति पश्चदश मेषस्य ॥७॥ कादम्बिनी मेषमालाद्वेमेषवृन्दस्य। अनियमित्येक मेघभवे तस्लिषु । यथा अभ्रिया आपः।अम्रिय आसारः । अप्रिय जलम् । स्तनितं गर्जितं रसितं आदिशब्दात् ध्वनितादि त्रयं मेघनिर्षोये ॥८॥ शम्पा शतहदा हादिनी ऐरावती क्षणप्रभा तडित् सौदामनी । सुदामाऽद्रिणा एकदिक् । अथवा सुदानि मेघे वा भवा । अण् प्रत्ययः । “सुदामा तु पुमान्या- रिधरपर्वतभेदयोः" इत्युक्तत्वात् । “सौदामिनी" विद्युत् चञ्चला चपला दशक विद्युल्लतायाः। चपलापि चेति पाठः ॥९॥ स्फूर्जथुः वज्रनिर्घोषः "वजनि- पेषः" द्वयमशनिनिर्घोषस्य । मेघज्योतिः इरमदः द्वे मेषज्योतिषः "वीज इति प्रसिद्धस्य"इन्द्रायुधं शक्रधनुः ऋजुरोहितम् । जु च त रोहितं च इति त्रीणि मेषप्रतिफलिता रविरश्मयो धनुराकारेण भान्ति तस्य धनुषः॥१०॥ वृष्टिःवर्ष दुर्य मेघवर्षणस्य । अवग्राहः अवग्रहः। “अवे ग्रहो." इति वा पापक्षेत्र पूर्व } ३ Digitized by Google