पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

71-74. 1.2 प्रथमं काण्डम् . १५ । व्योमवर्गः२] मनुष्यधर्मा धनदो राजराजो धनाधिपः ।। किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।। ७२ ॥ यक्षेकपिर्लोलविलश्रीदपुण्यजनेश्वराः॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः ।। ७३ ॥ कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ।। स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ॥ ७४ ॥ निधिर्ना शेवधिर्भेदाः पद्मशङ्कादयो निधेः ॥ (१) इति स्वर्गवर्गः ॥१॥ घोदिवौ दे स्त्रियामनं व्योम पुष्करमम्बरम् ॥ नभोज्न्तरिक्ष गगनमनन्तं सुरवर्म खम् ॥ १ ॥ वियद्विष्णुपदं वा तु पुंस्थाकाशविहायसी ॥ (विहायसोपि नाकोऽपि पुरपि स्यात्तदव्ययम् ॥२॥ “तारापथोऽन्तरिक्षं च मेघावा च महाबिलम्" ॥)(२) इति व्योमवर्गः ॥२॥ मनुष्यस्येव धर्म आचारः श्मश्रुलोमादिर्यस्य । धनदः राजराजः धनाधिपः किचरेशः वैश्रवणः पौलस्त्यः नरवाहनः ॥७२॥ यक्षः एकपिङ्गः ऐलविलः "ऐडविलः ऐडविडा" श्रीदः पुण्यजनेश्वरः सप्तदश कुबेरस्य । अस्येति प्रत्येक संवध्यते । अस्य कुबेरस्योद्यानं चैत्ररथम् । अस्य पुत्रो नलकूबरः ॥७३॥ अस्य खान कैलासः । अस्व पूनगर अलका । अस्य विमान पुष्पक पुष्यका इत्मेकैकम् । किनर किंपुरुषः तुरवदनः मयुः चत्वारि किभरमात्रस्य ॥७४।। निधिः शेवधिः द्वे सामान्यनिधेः । ना पुंलिङ्गः । काकाक्षिवदुभयत्रास्थ संबन्धः। पः शाह इत्यादयो निधेर्मेदाः । आदिशब्दान्मकरकच्छपादयः । “महापनश्च पहश्च शो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च सर्वश्च निधयो नव । एकैकम् ।। इति स्वर्गवर्गः॥१॥धौ धौः अनं व्योम पुष्कर अम्बरं नमः अन्तरिक्षं "अन्त- री" गगर्न अनन्त सुरवम खम् ॥ १॥ वियत् विष्णुपदं आकाशं विहायः विहावसः नाक युः इत्येकोनविंशतिराकाशस्य । तत्र घोदिवौ सीलि॥ १महापयश्चेति टीकास्थं पचं तालपत्रपुस्तकेऽत्रवास्तिा॥१इदं पद्यमपि तालपत्रपुस्तके नास्ति Dighizmd by Google