पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

55-60

१२ सटीकामरकोशस्य [स्वर्गवर्गः i ! अमिश्वानरो वह्रिींतिहोत्रो धनञ्जयः ।। कृपीटयोनिचलनो जातवेदास्तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवां शोचिष्केश उषर्बुधः ॥ आश्रयाशो बृहद्धानुः कृशानुः पावकोऽनलः ॥ ५७ ॥ रोहिताश्वो वायुसखः शिखावानांशुशुक्षणिः॥ हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५८ ॥ समार्दिमुनाः शुक्रश्चित्रभानुर्विभावसुः ॥ शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५९ ॥ वहेर्दयोालकीलावचिहेतिः शिखा स्रियाम् ।। त्रिषु स्फुलिङ्गोऽमिकणः संतापः संज्वरः समौ ॥ १० ॥ अमिः वैश्वानरः वहिः वीतिहोत्रः । वीतिर्भक्ष्य पुरोडासादि हूयतेऽसिन् । धनञ्जयः कृपीटयोनिः । कृपीटस्य जलस्य योनिः, कृपीटमुदरे जले इति रन- कोशात्, कृपीट योनिरस्येति वा । ज्वलनः जातवेदाः तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवां शोचिष्केशः उपर्बुधः आश्रयाशः “आशयाशः" वृहद्भानुः कृशानुः पावकः अनलः ।। ५७ ॥ रोहिताश्वः “लादिरपि" वायुसखः शिखा- वान् आशुशुक्षणिः । आशु शीघ्र आशु बीहिं वा शु क्षणोति क्षणु हिंसायाम् शु इति पूजार्थमव्ययम् । हिरण्यरेताः हुतभुक् दहनः हव्यवाहनः॥५८ ॥ सप्तार्चिः "काली कराली मनोजवा सुलोहिता सुधूम्रवर्णा स्फुलिगिनी विश्वदासाँख्याः सप्त वर्जिहाः" । दमुनाः “दमूनाः" शुक्रः चित्रभानुः विभावसुः । विमा प्रभा वसु धनं यस्य सः । शुचिः अप्पित्तं इति चतुर्विंशदामिनामानि । बहि: शुष्मेति संघातो विगृहीतं च नाम। 'शुक्रो वैश्वानरो बर्हिर्हिःशुष्मा तनूनपात्' इति शब्दार्णवात् " । बर्हते वर्षत इति बर्हिः । " इदन्तः सान्तोऽपि" शुष्यत्यनेन शुष्मा “नान्त: अदन्तोऽपि"। और्वः "ऊर्वः बहुत्वे ऊर्वाः" । वाडवः वडवानल: अयं वाडवाः ॥ ५९॥ ज्वाला कीला अर्चि: 'इदन्तोऽपि" हेतिः शिखा पञ्चक वरचिषि । तत्र ज्वालकीलौ स्त्रीपुंसयोः । आर्चिः स्त्रीनपुंसकयोः । हेतिशिखे खियाम् । स्फुलिङ्गः अमिकणः द्वे अमेः कणिकायां त्रिषु लित्रये । संतापः संज्वरः द्वे अग्नेः संतापे ।। ६०॥धर्मराजः पितृपतिः समवर्ती परेतराद् कृतान्ता Digitized by Google