पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म 27-32 ! प्रथमं काण्डम्. । ब्रह्मसूप्यकेतुः स्यादनिरुद्ध उषापतिः ॥ लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया ॥ २८ ॥ इन्दिरा लोकमाता मा क्षीरोदतनया रमा । ("भार्गवी लोकजननी क्षीरसागरकन्यका")। (१) शको लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ॥ २९ ॥ कौमोदकी गदा खड्डो नन्दकः कौस्तुभो मणिः॥ (चापःशाङ्ग मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥ ३०॥ "अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ।। सारथिर्दारुको मन्त्री युद्धवश्चानुजो गदः" ॥ १॥ (२) गरुत्मान्गरुडस्ताक्ष्यों वैनतेयः खगेश्वरः। नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३१ ॥ शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः॥ ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३२ ॥ इति चत्वारि प्रद्युम्नसूनोः । लक्ष्मीः पनालया पत्रा कमला श्रीः हरि- प्रिया ॥२८॥ इन्दिरा लोकमाता मा क्षीरोदतनया । "क्षीराधितनया" इत्यपि पाठः । रमा । इत्येकादश लक्ष्म्याः । लक्ष्मीपतेर्विष्णोः शङ्खः पाञ्चजन्यः । तस चक्र सुदर्शननामकम् । " सुदर्शनः " ॥ २९ ॥ तस्य गदा कौमोदकी । कुमोदक इति श्रीविष्णोर्नाम तस्यं कौमोदकी "तस्पेदम्" इत्यण् डीप दुर्गसंमतो- ऽयमर्थः । “कौपोदकी" । तस्य खगः नन्दकः । तस्य मणिः कौस्तुभः । तस्य चापः शाईम् । अस्योर स्थलाञ्छनं श्रीवत्सः ॥३०॥ अस्य अश्वाश्च शैब्य- सुग्रीव-मेघपुष्प-बलाहकाश्चत्वारः । दारुका सारथिः । मन्त्री उद्धवः । अनुजः गदः। तदुक्तम् “गदो भ्रातरि विष्णोश्च आमये नायुधे गदा" । एकैकम् ॥१॥ गरुत्मान् गरुडः तायः वैनतेयः खगेश्वरः नागान्तका विष्णु- रवः सुपर्णः पनगाशनः इति नव नामानि गरुडस ॥ ३१ ॥ शंः ईश: पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्वः "सर्वः" ईशानः शंकरः चन्द्र- शेखरः ॥ ३२ ॥ भूतेशः खण्डपरशुः गिरीशः गिरेः कैलासस्य ईशः । १ इदमध तालपत्रपुस्तकेऽपि नास्ति ॥२ अयं सार्थोऽपि श्लोकस्तालपत्रपुस्तके नास्ति । Digitzot by Google ।