पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10-15 ४ i . । सटीकामरकोशस्य [स्वर्गवर्ग: विद्याधराप्सरोयक्षरक्षोगन्धर्वकिनराः ॥ पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥ असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः॥ शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिजिनः ॥ १३॥ षडभिज्ञो दशबलोद्धयवादी विनायकः॥ मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥१४॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः॥ गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः॥१५॥ बिनो लङ्गादिवासिनः । गन्धर्वास्तुम्बुरुप्रभृतयो देवगायनाः । किमरा अश्वादि- मुखा नराकृतयः। पिशाचा:पिशिताशाभूतविशेषाः । गुह्यकाः मणिभद्रादयः। "निधि रक्षन्ति ये रक्षास्ते स्युर्मुझकसझकाः "। सिद्धाः विश्वावसुप्रभृतयः । भूताः बालग्रहादयो रुद्रानुचरा वा । जातावेकवचनानि । एते देवयोनिस- ज्ञका इत्यर्थः । विद्याधरोऽप्सर इत्यपि पाठः । भिमलित्वादोऽनभिधाना- दसमास इति रामाश्रम्याम् ॥ ११ ॥ असुराः “आसुराः" दैत्याः दैतेयाः दनुजाः इन्द्रारयः दानवाः शुक्रशिष्याः दितिसुताः पूर्वदेवाः सुरद्विषः इति दश नामान्यसुराणाम् ॥ १२ ॥ सर्वज्ञः सुगतः बुद्ध धर्मराजः तथागतः। तथा सलं गतं शातं यस्य । समन्तभद्रः भगवान् मारजित् लोकजित् जिनः॥१३॥ पडमिशः दशबलः अद्वयवादी विनायकः मुनीन्द्रः श्रीधनः शास्ता मुनिः इत्य- टादश बुद्धख । शाक्यमुनिः ॥ १४ ॥ शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिः गौतमः । गोतमस्य शिष्यः गौतमः । "तस्वेदम्" इत्यण् । अर्कबन्धुः मायादे- वीसुतः इति सप्त नामानि बुद्धावान्तरभेदस्य शाक्यमुनेः । षडमिनः पद् अभितः शायमानानि यस्य । दिव्यं चक्षुः श्रोत्रं परिचितज्ञानं पूर्वनिवा- सानुस्मृतिः आत्मज्ञानं वियद्गमनं कायव्यूहादिसिद्धिश्वेति इमानि पद् शायमानानि । दश बलानि यस्य दशरलः । “दानं शील क्षमा वीर्य ध्याना- शानलानि च । उपायः प्रणिधि न दश बुद्धवलानि च" इति ॥१५॥ प्रया आत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः हिरण्यगर्भः लोकेशः स्वयंभूः चतुराननः Digitized by Google