पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ र्मकरणे इति मुकुटः, नरके हठात्प्रक्षेपस्येति स्वामी, 'भद्रा- ख्यकरणस्य' इत्यन्ये || अमरकोषः । कारणा तु यातना तीव्र वेदना | कारणेति ॥ 'कृञ् हिंसायाम्' ( क्या० उ० से ० ) । 'यत निकारोपस्कारयोः' ( चु० उ० से० ) | आभ्यां णिच् (३॥१॥ २६) । ‘ण्यासश्रन्थ–’ ( ३।३।१०७ ) इति युच् । 'कारणं करणे हेतुवधयोश्च नपुंसकम् | स्त्री यातनायां च ॥ (१) ॥*॥ (२) ॥॥ ‘विद वेदनाख्यानविवासेषु' ( चु० आ० से० ) | णिच् (३|१|२६ ) | युच् (३|३|१०७) । तीव्रा चासौ वेदना च ॥ (३) ॥ * ॥ त्रीणि 'तीव्रदुःखस्य' | नरकरुज इति स्वामी ॥ पीडाबाधाव्यथा दुःखमामनस्यं प्रसूतिजम् ॥ ३॥ स्यात्कष्ट कृच्छ्रमाभीलम् पीडेति ॥ 'पीड अवगाहने' (प० से० ) चौरादिकः । खान्य- भिदायङ् (३।३।१०४) । ‘पीडार्तिमर्दनोत्तंसकृपासु सरल- द्रुमे' इति हैमः ॥ (१) |* || 'बाधृ विलोडने' ( भ्वा० आ० से॰ ) । ‘गुरोश्च-’ (३।३।१०३) इयः । 'बाधा दुःखे निषेधे च’ इति मेदिनी ॥*॥ ‘आबाधा' इति वा छेदः । 'आबाधा वेदना दुःखम्' इति हलायुधः ॥ (२) || 'व्यथ भयसं- चलनयोः’ ( भ्वा० आ० से० ) 'घटादयः षितः' इति षित्त्वा- तिदेशादङ् (३।३।१०४) | ( ३ ) ॥ ॥ दुष्टानि स्मिन् । यद्वा दुर्निन्दितं खनति । 'अन्येभ्योऽपि - ' ( वा० ३। २।१०१) इति डः। यद्वा दुःखयति । ‘सुख दुःख तत्क्रियायाम्’ ( उ० से० ) चुरादिः । पचाद्यच् (३११४) ॥ (४) ॥ ॥ मानसे साधु । 'तत्र साधुः’ (४१४९९८) इति यत् | मान- स्याद्भिन्नम् । ‘प्रसूतिजममानस्यं कृच्छ्रं कष्टं कलाकलम् इति वाचस्पतिः ॥ ॥ अमनसो भावः णादित्वात् (५।१।१२४) ध्यञ्–इति स्वामी (५) ॥ ॥ प्रसूते- र्जातम् । ‘पञ्चम्याम्-’ (३१२१९८) इति डः ॥ (६) ॥ * ॥ द्वे वैमनस्यस्य इति स्वामी । षडपि मनःपीडार्थाः इति सभ्याः । 'दुःखप्रसूतिजे क्लीबे पीडा बाधा च वेदना' इति माला । कषति । ‘कष हिंसायाम्’ (भ्वा० प० से ० ) | फः ( ३ | ३ | १७४) । ‘कृच्छ्रगहनयोः कषः' (७७२१२२) इतीडभावः । ‘कष्टं तु गहने कृच्छ्रे’ ॥ (७) ॥ ॥ कृन्तति | 'कृती छेदने' ( तु० प० से० ।। ‘कृतेश्छः क्रू च’ (उ० २२१) इति रक् छश्च । 'कृच्छ्रमंहसि । कष्टे सान्तपने' इति हैमः ॥ (८) ॥*॥ आ समन्ताद् भियंलाति । कः (३॥ २ ॥३) । 'आभील भीषणे कृच्छ्रेऽपि’ इति हैमः ॥ (९) ॥ ॥ त्रीणि 'शरीर- पीडायाः' ॥ नवापि 'दुःखस्य' इत्येके || [ प्रथमं काण्डम् त्रिष्वेषां भेद्यगामि यत् ॥ त्रिष्विति ॥ ऐषां मध्ये यद्भेद्यगामि द्रव्यगामि तत्रिषु | दुःखा सेवा | दुःखः सुतो निर्गुणः । सर्व दुःखं विवेकिनः ॥ ॥ इति नरकवर्गविवरणम् ॥ समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥ रत्नाकरो जलनिधिर्यादः पतिरपांपतिः । ५० समुद्र इति ॥ समुनत्ति । 'उन्दी क्लेदने’ (रु० 'स्फायि - ( उ० २|१३) इति रक् । समीचीना उद्रा जलचर- से ० ) । विशेषा यस्मिन्निति वा । सह मुद्रया मर्यादया वर्तते इति वा ॥ (१) ॥ ॥ आपो धीयन्तेऽत्र | 'कर्मण्यधिकरणे च (३।३।९३) इति धाञः किः । ( 'अब्धिर्ना सरसि वारिधौ' ) ॥ (२) ॥*॥ कुं पृथ्वीं पिपर्ति | 'पू पालनपूरणयोः' ( जु० १३७) इति दीर्घः | नसमासः (२।२।१८) यद्वा । न कूप- प० से ० ) । 'कर्मण्यण्' (३।२।१ ) | 'अन्येषामपि -' (६|३| मृच्छति । 'ॠ गतौ' ( भ्वा०प० अ० ) । अगाधत्वात् खनि- ( जु०प० से ० ) | 'कर्मण्यण' (३।२।१) तद्भिन्नः । (‘अक्कू- तुमशक्यः कुश्च उश्च कौ पिपर्ति ।' पालनपूरणयोः' वरणे' ( स्वा० उ० से ० ) । ‘कर्मण्यण्’ (३।२।१) । कूर्मराजसमुद्रयोः) | ( ३ ) ॥ ॥ पारमावृणोति । 'पारावारः पयोराशौ पारावारं तटद्वये' ॥॥ पारमपार- पारावारावस्य स्त इति वा । अर्शआद्यच् (५/२/१२७)। मस्येति (पारापारः) पवर्गादिमध्यः–इति कश्चित् ॥ (४) ॥ ॥ सरितां पतिः ॥ (५) ॥ * ॥ उदकानि सन्त्यत्र 'उदन्वा- नुदधौ च' (८/२/१३) ' इति मवन्तो निपातितः ॥' (६) ॥॥ उदकानि धीयन्तेऽत्र । 'कर्मण्यधिकरणे चं' (३॥३॥ आमनस्यम् | ब्राह्म- | ९३) इति किः | ‘पेषंवासवाहनधिषु च’ (६।३।५८) इत्युदः । 'उदकस्य (६१३१५७) इति वा ॥ (७) ॥॥ स्यन्दन्ते आपोऽत्र | ‘स्यन्दू प्रनवणे' (भ्वा० आ० से ० ) । 'स्यन्देः विधनदे ना, सरिति स्त्रियाम्' इति विश्वमेदिन्यौ ॥ (८) ॥*॥ संप्रसारणं धव' ( उ० १1११) इत्यु: । 'सिन्धुर्वमथुदेशा- 'सरो नीरे तडागे च' इति रुद्रः । सरो नीरं गतिर्वास्थ्य- स्मिन् । मतुप् (५॥२॥९५) । ‘तसौ मलथें' (१।४।१९) इति भवम् । 'सरस्वांस्तु नदे बाध ना, न्यवद्रसिके, स्त्रियाम् । वाणीस्त्रीरत्नवाग्देवीगोनदीषु नदीभिदि । मनुपत्न्यामपि’ ॥ (९) ||| सगरस्य राज्ञोऽयम् | ‘तस्येदम्' (४ | ३ | १२०) इत्यण् । न गरो येनामृतेन मणिना वा सह तेन वा ॥ (१०) १ - एषां दुःखादीनाम् इति स्वामी ॥ २-तथा च हरिप्रबोधे संदष्टयमकम्- 'सतमाः सतमालतया पारापारास्तः सदारोदारः | लोकालोकानुकृति: सह्यः स ह्ययमनभ्रकूटै: कूटैः' इति मुकुटबु- धमनोहरे ॥ १ - अहसि पापे यथा 'कृत्स्नानि कृच्छ्राणि रविर्लुनातु' इत्यनेकार्थ- कैरवाकरकौमुदी ॥ इह त्वम्भसीति लिखितमासीत् ॥ 'वृज् पारः