पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

▸ नरकवर्ग: ९ ] ठक् (४१४१२ ) | संज्ञापूर्वकत्वाद्वृद्ध्यभावे 'अहितुण्डिकः' अपि । 'व्यालग्राहोऽहितुण्डिकः' इत्यमरमाला ॥ (२) प्रेताः ॥ * ॥ द्वे 'सर्पग्राहिणः' ॥ ॥ इति पाताल-भोगिवर्गविवरणम् ॥ व्याख्यासुधाख्यव्याख्यासमेतः । स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । स्यादिति ॥ नरति, नृणाति वा । 'नॄ नये' ( भ्वा०, क्या० प० से० ) | 'कृनादिभ्यः संज्ञायां वुन्' ( उ० ५॥३५) । 'नरकः पुंसि निरयदेवारातिप्रभेदयोः' इति विश्वमेदिन्यौ | (२) ॥ ॥ प्रज्ञाथणि (५|४|३८) नारकः । यत्तु - अन्येषा- मपि -' (६॥३।१३७) इति दीर्घत्वम् इति स्वामिमुकुटौ | तन्न । अणि वृद्धिसंभवात् । उत्तरपदपरत्वाभावाच । यदपि - नराः कायन्त्यत्र । मूलविभुजा दिलात् ( वा० ३।२।५ ) के नरकः, - इति तु खामी - इति मुकुटः । तन्न । अधिकरणे उक्तवार्तिकाप्रवृत्तेः । 'कर्तरि कृत्' (३१४१६७) इति बाधात् ॥ (१) ॥ ॥ निर्गतोऽयात् ॥ (३) ॥ ॥ दुष्टा गतिः | 'दुर्गतिः । निःता हैमः ॥ ( ४ ) ॥ ॥ चत्वारि 'नरकस्य' || तद्भेदास्तपनावी चिमहारौरवरौरवाः ॥ १ ॥ संहारः कालसूत्रं चेत्याद्याः तदिति ॥ तस्य नरकस्य भेदाः । तपति । ल्युः (३) १।१३४) । 'तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे' ॥ (१) ॥ ॥ 'वीचिः स्वल्पतरने स्यादवकाशे सुखेऽपि च' इति विश्वः । नास्ति वीचिः सुखमत्र | 'अवीचिस्त्वन्त- रङ्गे नरकान्तरे’ इति हैमः॥ (१) ॥ ॥ रुरुर्नाम प्राणी (मृग) - विशेषः । तस्यायम् । 'तस्येदम्' ( ४ | ३ | १२०) इत्यण् । म हतो रुरोरयम् ॥ (१) ॥ * ॥ 'रौरवो नरके घोरे' इति अमेदिनी ॥ (१) ॥ ॥ हरणं हारः | घञ् (३।३।१८) | सम्यग् हारोऽत्र ॥॥ सम्यग् घातोऽत्र ( संघातः पुंसि घाते च संहतौ नरकान्तरे' इति मेदिनी ) | इत्येके ॥ ( १ ) ॥ * ॥ कालान्ययोमयानि सूत्राण्यत्र ॥ (१) ॥ * ॥ आद्यशब्देन तामि. नान्धतामिनासिपत्रवनादयः ।'नरकभेदानां' पृथक् ॥ पृथक् १ - भत्र तु 'दारिद्र्ये नरके चापि ' इति लिखितमासीत् । परंतु है मे नोपलभ्यते ॥ २ - अतरङ्गे कल्लोलरहिते यथा 'अवीचिनिर्वाते सरससर- सीवेयमबला' इत्यादौ वाच्यलिङ्गः ॥ इत्यनेकार्थकैरवाकरकौमुदी ॥ नरके तु तपनसाहचर्यात्पुंलिङ्गः ‘अवीचि गाहन्ते हुतवहशिखापूरितमपि' इति शिल्पलेखः इति—सर्वधरः स्वामी पञ्चिका च-इति मुकुटः ॥ ३ – हैमे तु 'भीषणे नरकान्तरे' इत्युपलभ्यते ॥ ९१ सवास्तु नारकाः । सत्त्वा इति ॥ नरकस्थाः सत्त्वाः जन्तवः । नरके भवाः । 'तत्र भवः' ( ४ | ३ | ५३) इत्यण् । प्रागुः 'इण् गतौ' ( अ० प० अ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः ॥ (१) ॥ ॥ 'द्वे 'नर- कस्थप्राणिनाम्' || वैतरणी सिन्धु: वैतेति ॥ नारकी नदी । विगतस्तरणियंत्र तत्र भवा । अण् (४३१५३) । विगता तरणिनौंर्यत्र वा प्रज्ञायण (५॥ ४१३८ ) | वितरणेन दानेन लक्ष्यते इति वा । ‘शेषे' (४॥२॥ ९२ ) इत्यण् । 'नारका जन्तवः प्रेता नदी वैतरणी स्मृता इति त्रिकाण्डशेषः । 'वैतरणी नद्यां प्रेतानां, यातुमातरि || ( १ ) ॥ ॥ एकम् 'वैतरण्याः' ॥ स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥ स्यादिति ॥ लक्ष्मीविरुद्धा ॥ (१) ॥ ॥ नियता ऋति- घृणा यस्याः । 'ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च इति रभसः । निर्गता ऋतेः शुभात् - इति वा । 'निर्ऋतिः स्यादलक्ष्म्यां स्त्री, दिशां पालान्तरे पुमान् ॥ (२) ॥ * ॥ द्वे 'नारकीयाया अलक्ष्म्याः' ॥ विष्टिराजू: विष्टिरिति ॥ विशति क्लेशम् । 'विश प्रवेशने' ( तु० प० अ० ) । क्तिच् (३।३।१७४) । यद्वा विष्णाति । 'विष विप्र- योगे' ( ऋया० प० से ० ) । 'तिच्तौ च - ' ( ३।३।१७४) इति । यद्वा विष्यते । कर्मणि तिन् (३|३|९४ ) | यत्तु – वेतनेन विमुच्यतेऽनेन । 'विष्ऌ विप्रयोगे' करणे क्तिन् - इति मुकुटो व्याख्यत् । तन्न । विग्रहादिप्रदर्शनस्य पर- स्परविरुद्धत्वात् । ल्युटा क्तिनो बाधप्रसङ्गाच्च । 'विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च' इति हैमः ॥ (१) ॥ ॥ आजवते । 'जू गतौ' ( भ्वा० आ० अ० ) । 'क्विब्वचित्र- | च्छि-' (वा - ३|२|१७८) इति क्विव्दीघौं । आ अज्यते वा । 'आजूवेतनयोर्विष्टिः कर्मकृत्कर्मणोरपि' इति शाश्वतः - इति खामी | यत्तु - आजू रेफान्तापि, इति पश्चिका स्वामी च इति मुकुटः । तन्न । पूर्वप्रदर्शितख म्युक्तविग्रहद्वयेनापि रेफा- न्तताया अलाभात् ॥ ( २ ) ॥ * ॥ द्वे स्त्रियौ | द्वे निर्मूल्यक- १ – मुकुटोक्तम् 'एकम्' इत्येवोचितम् ॥ २ ~~ निरुपद्रवे च वाच्य- लिङ्गो यथा 'निरृतिर्धर्मकर्मठः' इति हैमानेकार्थकैरवा करकौमुदी ॥ ३ – विष्टिः कर्मकरे तु वाच्यलिङ्गो यथा 'विशन्तु विष्टयः सर्वे रुद्रा इन महौजसः' इत्यनेकार्थ कैरवाकरकौमुदी ॥ ४ – 'हटादभृतिकः केशो विष्टिराजूश्च कीर्त्यते' इति कोषान्तरादिति मुकुटबुधमनोहरे ॥