पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ अमरकोषः । ( २॥१॥४) इति समासः । अनञ्त्वान्न नलोपः । ( नागो- मतङ्गजे सर्पे पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेsपि च ॥ देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः । माग रङ्गे सीसपत्रे स्त्रीबन्धे कारणान्तरे' इति हैमः ॥ (१) ॥*॥ कवा अपत्यानि | 'स्त्रीभ्यो ढक्' (४|१|१२०) 'ढे लो- पोऽकवा : (६|४|१४७) इति टिलोपाभावे 'ओर्गुणः' (६।४। १४६ ) । यत्तु खामी - शुभ्रादित्व त् (४|१|१२३) ढक् । न तु ‘स्त्रीभ्यो ढक्’ । कद्रुकमण्डत्वोश्छन्दस्यूडिषेधः - इत्याह । तन्न । 'संज्ञायाम्' (४|१७२) इति लोकेऽप्यूड्डिधानात् ॥ (२) ॥ ॥ सर्पेभ्योऽन्ये देवयोनयोऽमी द्वे 'फणालाङ्गल- वतो नराकारसर्पस्य' | अजगरे शयुर्वाहस इत्युभौ । अजेति ॥ गिरति । 'गृ निगरणे' ( तु०प० से ० ) । पचायच् (३।१।१३४)| अजस्य गरः । अजो नित्यो गरो विषं यस्येति वा । यत्तु - अजं छागमपि गिरति । पचायच् इति मुकुटः | तन्न । कर्मण्यणः प्रसङ्गात् । 'अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः ॥ ( १ ) ॥ ॥ शेते | ‘शीङ् स्वप्ने' (अ० आ० से ० ) 'भृमृशी - ' ( उ० ११७) इत्युः ॥ (२) ॥॥ वहति । 'वहियुभ्यां णित् ( उ० ३१११९) इत्यसच् । तदीश्वरः शेषोऽनन्तः तदीति ॥ तेषामीश्वरः। शिष्यते। 'शिष्ऌ विशेषणे' णित्वाढद्धिः । वाहं गतिं स्यति इति वा । 'आतोऽनुप–' (रुं० प० अ०) धज् (३।३।१८ ) | शेषोऽनन्ते वधे सी- रण्युपयुक्तरेऽपि च शेषा निर्माल्यदाने स्यात्' इति हैमः ॥ (१) ॥*॥ न अन्तोऽस्य । 'अनन्तः केशवे शेषे पुंमान्, निरवधौ त्रिषु' ॥ ( २ ) ॥ * ॥ द्वे 'नागानां स्वामिनः || (३|२|३) इति कः । 'वाहसोऽजगरे वारिनिर्याणसुनि- षण्णयोः' इति हैमः ॥ (३) ॥ ॥ त्रीणि 'अजगरस्य' । अलगर्दो जलव्यालः वासुकिस्तु सर्पराजः वासुकिरिति ॥ वसु रत्नं के मूर्ध्नि यस्य | वसु कायति षां । ‘कै शब्दे’ (भ्वा० प० अ० ) | कः ( ३ | २ | ३ ) | वसुकः । संस्थापत्यम् । ‘अत इञ्’ (४१९५) ॥ (१) ॥ ॥ सर्पाणां राजा। ‘राजा-’ (५।४।९१) इति टच् ॥ (२) ॥ ॥ द्वे 'नागराजस्य' || गोनसे ॥ ४ ॥ [ प्रथमं काण्डम् ३३११०८) इक् | तिलिं गतिं त्सरति । 'त्सर छद्मगतौ ' ( भ्वा० प० से ० ) । 'अन्येभ्योऽपि ' ( वा० ३।२।१०२)। इति डः ॥ (२) ॥ ॥ 'गोनसी मण्डली वोडः' इति तु विक्रमादित्यः ॥ द्वे 'सर्पविशेषस्य' ॥ तिलित्सः स्यात् अथेति ॥ गोरिव नासिका यस्य । 'अन्नासिकाया: ' (५१४/११८) इत्यच् नसादेशः ॥ ॥ गोनासोऽप्यत्र । 'गोनासगोनसौ' इति त्रिकाण्डशेषात् ॥ (१) ॥ * ॥ तेलति 'तिल गतौ ' ( प ० से ० ) स्वादिः । तिलति । 'तिल स्नेहने' ( प ० से ० ) तुदादिः । 'तिल इदुक् च ' इति स इदुगागमञ्च - इति मुकुटः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्राभावात् तेलनम् । ति | संपदादिक्विप् (वा० ३।३।१०८ ) तिलमेति । 'इण् गतौँ’ (अ० प० अ०) क्विप् (३।२।१७८) । तुक् (६।१।७१) । तिलित् । तिलितं स्यति । 'षोऽन्तकर्मणि' (दि० प० अ० ) | कः (३|२|३) यद्वा तेलनम् । तिलिः | कृष्यादित्वात् ( वा० । १–इइ यथपि शेषवासुक्योर्भेदः । तथापि गतानुगतिकतया कव- योऽमेदेन प्रयुज्यते यथा ‘स्वमिव भुजंग विशेष व्युपधाय स्वपिति यो भुजंगविशेषम्' इति वृन्दावने । 'वल्यायितशेषशायिनः सखितामादित पीतवाससः' इति नैषधे । इति मुकुटः ॥ २- 'गोनासाय नियोजिता गदरजाः' इति राजशेखरः - इति मुकुटः ॥ अलेति ॥ लगति 'लगे सङ्गे' (भ्वा०प० से ० ) । विप् ( ३ | २|१७८) । अर्दयति | अच् (३|१|१३४) । लक् चासावर्दश्च । लग्नः सन् पीडक इत्यर्थः । निर्विषत्वात्तद्भिन्नो- ऽलगर्दः । यद्वा - अलति । 'अल गत्यादौ ' (भ्वा०प० से॰) । गर्दति । 'गर्द शब्दे' (भ्वा०प० से०) । अच् (३॥१।१३४)। अलश्चासौ गर्दश्च ॥ ॥ 'अलगर्धः' इति तु मुकुटः । अलं गृध्यति । ‘गृधु अभिकाङ्क्षायाम्' (दि० प॰ से०)। पृषोद- रादिः (६|३|१०९ ) पचायच् (३१११३४ ) ॥ (१) ॥॥ जलस्थो व्यालः ॥ (२) ॥ ॥ द्वे 'जलव्यालस्य' || समौ राजिलडुण्डुभौ ॥ ५ ॥ समाविति ॥ राजी रेखास्यास्ति । सिध्मादित्वाल्लच् (५१२१९७) | यद्वा - राजिं लाति । 'ला दाने' ( अ० प० अ० ) । 'आतोऽनुप- ' ( ३ | २ | ३ ) इति कः ॥ (१) ॥ ॥ 'डण्ड' इत्यनुकरणशब्दः । तं भणति, तेन भाति, इति वा ॥ ‘अन्येभ्योऽपि - (वा० ३१२११०२) इति डः । लण्ड्यते । 'ओ लडि उत्क्षेपणे' (चु०प० से ० ) | घन् ( ३ | ३।१८) । डलयोरेकत्वम् | उभति। 'उभ पूरणे' ( तु० प० से ० ) । 'इगुपध-' (३|१|१३५) इति कः । डुण्डुश्चासावुभश्च । पृषोदरादिः (६|३|१०९ ) | यत्तु – 'डुडि तुडि निमज्जने' । घञ् (३।३।१८ ) | डुण्डेन भाति । 'आतोऽनुप - ' ( ३ २ ३) इति कः । 'कर्तृकरणे कृता-' (२|१|३२) इति समासः | पृषोदर दिः (६|३|१०९ ) । तवर्गतृतीयादिरपि । अत एव 'दो डो दो लथ' इति नरसिंहः इति मुकुटः | 'दण्ड भा- षणे' । 'दण्डभः' इत्येके - इति स्वामी । तन । 'उक्तधातूना- मदर्शनात्। 'आतोऽनुप-' (३|२|३) इति कस्य कर्मण्युपपदे