पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 पातालभोगिवर्गः ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । (१) ॥ * ॥ अव त्यस्मात् । 'अव रक्षणादौ ' (भ्वा०प० से ० ) । 'शकादिभ्योऽ- टन्' (उ० ४१८१ ) । इदन्तोऽपि । 'दर्भेऽपि पवित्रमवटिरव- टेऽपि' इति हलायुधः । 'अवटः कूपबिलयोर्गर्ते कुहकजीविनि इति हैमः ॥ (२) ॥ ॥ द्वे 'रन्ध्रमात्रस्य' || सरन्ध्रे शुषिरं त्रिषु ॥ २ ॥ अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः । यते । 'गृहटदृनिश्चिगमश्च' ( ३१३१५८ ) इत्यप् | विगतो | 'गर्तोऽवटे कुकुन्दरे । त्रिगतशे' इति हैमः ॥ वरोऽस्माद्वा । वीनां पक्षिणां वरं वा । 'विचरं दूषणे गर्ते’ ॥ (३) ॥*॥ विलति मिनत्ति । 'विल भेदने' (तु० प० से ० ) । 'इगुपध-' ( ३।१।१३५ ) इति कः । विल्यते वा । ‘कृत्यल्युटो बहुलम्’ (३।३।११३) सूत्रे 'ल्युटः' इति (वार्ति- केन ) इति 'इगुपध- ' ( ३ | ३ | १३५ ) इति कः । घञर्थे कः (वा० ३।३।५८) वा । 'खनो घ च ' ( ३।३।१२५ ) इति घे संज्ञापूर्वकत्वाद्भुणाभावो वा। 'बिलं छिद्र गुहायां च पुमा- | इति रः ॥ (१) ॥ ॥ एकम् 'भूरन्ध्रस्य' || सरन्ध्र इति ॥ शुषिरस्यास्ति 'ऊषझुषि-' (५|२|१०७) नुच्चैःश्रवोहये’ ॥ (४) ॥*| छिद्यते | 'छिद्र मेदने' (चु० उ० से० ) । घञ् ( ३।३।१८ ) यद्वा छियते 'छिदिर् द्वैधीकरणे' ( रु० उ० अ० ) । 'स्फायि-' ( उ० २|१३) इति रक् । 'छिद्रं विवररन्ध्रवत् । गर्ते दोषे' इति हैमः ॥ (५) ॥*॥ 'व्यथ भयचलनयोः' ( भ्वा० आर० से ० ) | भावे ल्युट् (३।३।११५) । निश्चयेन व्यथनं भयं चलनं वा यत्र | यत्तु - अधिकरणे ल्युट् ( ३|३|११६ ) इति मुकुट आइ । तन्न । व्यथनमिति भावप्रत्यये बहुव्रीहिणा गतार्थत्वात् ॥ (६) ॥ * ॥ रोचतेऽत्र | 'रुच दीप्तौ ' ( भ्वा० आर० से० ) 'हलच' ( ३|३|१२१ ) इति घञ् । निष्ठायां सेट्त्वान्ग्यका- दित्वात् ( ७७३|५३ ) कुत्वम् । यत्तु मुकुट: - रोचते प्रका- शते । घः ( ३ | ३ | ११८ ) - इत्याह । तन्न । कर्तरि घस्या- विधानात् । 'रोकं ऋयणभेदे ना वि (वरे ) थाविले चले । अन्धेति || 'अन्ध दृष्ट्युपधाते' (चु० उ० से ० ) चुरादिः । अन्धनम् घन् (३|३|१८ ) | अन्धं करोति । 'कर्मण्य' (३२११ ) ॥ ( १ ) | || ध्वन्यते | 'ध्वन शब्दे' (भ्वा० प० वे० ) । 'क्षुब्धखान्त' (७१२|१८) इति निपातितम् ॥ ( २ ) ||| तमोऽस्त्यत्र | भावप्रधानो निर्देशः । 'ज्यो- स्नातमिस्रा - (५/२/११४) इति साधु ॥ ॥ तमिस्रास्त्या- श्रयत्वेनास्येति वा (अर्शआद्यच् ) (५/२/१२७ ) । 'तमिस्रं तिमिरे कोपे, तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च ॥ * ॥ तिम्यति । 'तिम आर्द्रा- किरच् ( बाहुलकात् ) । 'तिमिरं इति विश्वमेदिन्यौ ॥ (३) भावे' (दि० प० से ० ) । ध्वान्ते नेत्रामयान्तरे' ॥ ( ४ ) ॥ ॥ ताम्यत्यनेन । 'तमु ● ध्वान्ते गुणे शोके क्लीबं, वा ना विधुंदे ) इति मेदिनी ॥ * ॥ (उ० ३३११७ असचि) तमसमपि । 'तमसं तु निशा- चर्म' इति त्रिकाण्डशेषात् । (स्त्रियां तु तमसा नदी विशेषे) ॥ (५) ॥ ॥ पश्च 'अन्धकारस्य' । ध्वान्ते गाढेऽन्धतमसम् ध्वान्त इति ॥ अन्धयति । अन्धं च तत्तमश्च । 'अंक' रोकऽशौ' इति हेमचन्द्रः ॥ (७) ॥ * ॥ रमणम् | संप ग्लानौ' (दि०प० से ० ) । अन् (४|१८९) । (तमो दादि (३|३|१०८ ) | संज्ञापूर्वकत्वान्न दीर्घः । रमं क्रीडां धरति । मूलविभुजादिः (वा० ३१२१५ ) | रन्धयति । 'रध हिंसासँराज्योः' (दि० प० से ० ) । बाहुलकाद्रक् वा । 'रन्धं तु दूषणे च्छिद्रे’ इति विश्वमेदिन्यौ ॥ ( ८ ) ॥ * ॥ श्वश्रयति । 'श्वत्र गतौ' (चु०प० से० ) व्यन्तात्पचाद्यच् । शु शोभन- म व्योमात्र वा । तालेव्यादि | (९) || उप्यतेऽत्र । ‘डवप्' (भ्वा० उ० अ० ) | भिदादिः (३|३|१०४) । ( 'चपा विवरमेदसो: ' ) || ( १० ) ॥ ॥ शुष्यत्यत्र । शुष 'घनान्धकारस्य' ॥ शोषणे' (दि० प० अ०) । 'इगुपधारिकत' ( उ० ४।१२०) । 'शुषिः शोषे बिलेऽस्त्री स्यात्' इति मेदिनी ॥*॥ सुष्ठ स्यति । 'षोऽन्त कर्मणि' (दि० प० अ० ) । बाहुलकात् कि । ( सुषिः) । 'विवराभिधायिनि झुषिरादौ शास्त्रेषु दन्त्यता- लव्यौ' इत्यूष्मविवेकः ॥ (११) ॥ * ॥ एकादश 'बिलस्य' । गर्तावटौ भुवि श्व समन्धेभ्यस्तमसः' (५॥४॥७९) इत्यच् ॥ (१) ॥*॥ गर्तेति ॥ गिरति 'गृ निगरणे' ( तु०प० से ० ) । 'हसि- मृग -' (उ० ३१८६) इति तन् । स्त्रियां टाप् (४१११५) 'शरट - फुसर गर्त - शृङ्गाः' इति स्त्रीपुंसप्रकरणे रभसात् । १ – 'बिवराभिधामिनि' इत्यूष्म विवेकतो दन्त्यादिले तु 'सुषु अभ्रम्' इति विग्रहः इति पत्रिकाशयः - इति मुकुटपीयूषबुधमनो- हराशयः ॥ ८७ क्षीणेऽवतमसम् क्षीण इति ॥ क्षीणे तु ध्वान्ते । अव हीनं तमः अंच् (५॥४॥७९) ॥ (१) ॥॥ एकम् 'क्षीणतमसः' ॥ तमः ॥ ३ ॥ विष्वक् संतमसम् तम इति ॥ विष्वक् सर्वतः तमः समन्तात्तमः | अच् (५४७९) । (१) ॥॥ एकम् 'व्यापकतमसः' ॥ नागाः काद्रवेयाः नागा इति ॥ नगे भवाः | 'तत्र भवः' ( ४ | ३|५३ ) इत्यण् । यद्वा – न गच्छन्ति । अगाः । न अगाः । 'सुप्युपा ' १ - कुहकमिन्द्रजालम् ॥