पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् इति हैमः ॥ ( १ ) ॥ * ॥ उद्धर्षयति । 'हृषु अलीके' (भ्वा० प० से० ) णिजन्तः | अच् (३ | १ | १३४ ) | उद्गतो हर्षोऽ- त्रेति वा ॥ ( २ ) ॥ * ॥ महनम् 'मह पूजायाम्' ( भ्वा०प० से० ) घञ् ( ३|३|१८ ) | संज्ञापूर्वकत्वाद्वृद्ध्यभावः । घः ( ३ | ३ | ११८ ) वा । यद्वा महति । अच् ( ३ | १ | १३४)। यम् । इत्युक्तम् । तदपि न । दीर्घविसर्गान्ते प्रमाणाभावात् 'मही नयन्तरे भूमौ मह उद्ध ( स ) व तेजसोः' । ( यत्तु ) ॥ ( १ ) ॥ ॥ प्रमीलनम् । 'मील निमेषणे' ( भ्वा०प० से ० ) 'गुरोश्च' ( ३।३।१०३ ) इयः ॥ ( २ ) ॥ ॥ द्वे 'अत्यन्तश्रमादिना सर्वेन्द्रियासामर्थ्यस्य ॥ प्रत्यये तन्द्रिः । ङीषि तन्द्री । दीर्घकारप्रत्यये लक्ष्मीशब्द- वञ्च - इत्याह । तन्न । द्वातिना विगृह्य सौत्रधातोरुपन्यासस्य विरुद्धत्वात् । 'तैदो नान्तत्वनिपातनाभ्युपगम विरोधात्' । 'तन्द्वेरिदीतो' इति सूत्रस्यादर्शनाच्च । ईप्रत्ययविधायकाभा- वाच्च । (यदपि) 'तेन्द्रिस्तन्द्री तन्द्रीस्तन्द्रा' इति रूपचतुष्ट मह्यते - नेन । 'पुंसि - ' ( ३ | ३ | ११८ ) इति घः - इति मुकुटः । तन | 'हलच' - ( ३|३|१२९ ) इति घञ्प्रसङ्गात् ॥ (३) ॥ * ॥ उद्धुनोति । दुःखम् । 'धूञ् कम्पने' (खा० उ० अ० ) । अच् (३।१।१३४) । 'उद्धवो यादवभिदि महे च ऋतु- पावके’ ॥ (४) ॥ * ॥ उत्सुवति । ‘धू प्रेरणे’ (तु० प० से॰) । अच् (३।१।१३४) । 'उत्सवो मह उत्सेके इच्छाप्रसर को. पयोः' ॥ ( ५ ) ॥ * ॥ पञ्च 'उत्सवस्य' ॥ • इति स्वर्गवर्गः ॥ इतीति ॥ स्वर्गप्रधानो वर्गः । एतत्पर्यन्तं स्वर्गसंगतार्थ. निरूपणात् ॥ इति नाट्यवर्गविवरणम् ॥ । भ्रकुटिर्भुकुटिर्भूकुटिः स्त्रियाम् । भ्रकुटिरिति ॥ 'कुट कौटिल्ये' ( तु०प० से ० ) । 'इगुपधात्त्'ि ( उ० ४।१२० ) इतीन् । 'ध्रुवोः कुटिः, भ्रकुंसवत्रैरूप्यम्। ‘पृषोदरादित्वाकारे भृकुटी' इत्यपि ॥ (३) ॥ * ॥ त्रीणि 'क्रोधादिना ललाटसंकोचनस्य' ॥ अदृष्टिः स्यादसौम्येऽक्षिण अदृष्टिरिति ॥ विरुद्धा दृष्टिः ॥ (१) ॥ ॥ असौम्येऽसु- दरें ॥ एकं 'क्रूराया दृष्टेः ॥ संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गश्च संसिद्धीति ॥ संसेधनम् | 'षिध संराद्धौ' ( दि० प० छॲ०)। क्तिन् (३।३।९४ ) । ( 'संसिद्धिः प्रकृतौ सिद्धौ मंदोग्रायामपि स्त्रियाम्’) ॥ (१) ॥ ॥ प्रकरणम् | ‘डुकृञ्' ( त० उ० अ० ) । क्तिन् ( ३ ३ १९४ ) ॥ ( २ ) ॥ ॥ इमे इति द्वयोः स्त्रीत्वबोधनार्थमुक्तम् । स्वंरूपम् ॥ (३) ॥ ॥ खो भावः ॥ (४) ॥*॥ विसर्जनम् । 'सृज विसर्गे' ( तु० प०अ० ) । घञ् (३।३।१८ ) | 'निसर्गः सृष्टौ खभावे च इति हैमः ॥ ( ५ ) ॥॥ पञ्च 'स्वभावस्य' || अथ वेपथुः । अथेति ॥ वेपनम् । 'टुवेष्ट कम्पने' (भ्वा० आ० से ० ) । ‘द्वितोऽथुच्’ ( ३।३।८९ ) ॥ (१) ॥ ॥ ‘कपि किंचिच्चिलने' ( भ्वा० आ० से ० ) । घन् ( ३।३।१८ ) ॥ (२) ॥ * ॥ द्वे 'कम्पस्य' || अथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ अथेति ॥ क्षणोति दुःखम् । 'क्षणु हिंसायाम्' ( त० उ० से०)। पचायच् (३।१।१३४) । ('क्षण: कालविशेषे स्यात्प- चैण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः' १- तदो नान्तत्वनिपातनाभ्युपगमपाठो मुकुटपुस्तकत्रये तु नोप- लभ्यते ॥ २- एतत्स्थाने- 'तन्द्रिस्तन्द्रीस्तन्द्रा' इति द्विरूपकोशा- च इति लिखितमासीत् । परंतु मुकुटपुस्तकत्रयदृष्टं मया लिखितम् ॥ अधोभुवनपातालबलिसझरसातलम् । नागलोकः अध इति ॥ अधश्च तद्भुवनं च ॥ ॥ 'अधः अपि' । 'अधोऽव्ययं स्यात्पाताले' इति त्रिकाण्डशेषात् ॥ (१) ॥*॥ पतन्त्यत्र पापात् । 'पतिचण्डिभ्यामालञ्’ ( उ० १।११७) । बलेः सम ॥ (३) ||| रसायास्तलमधः ॥ (४) ॥ ॥ 'पातालं वडवानले । रसातले च' इति हैमः ॥ ( २ ) ॥ * ॥ नागानां लोकः ॥ ( ५ ) ॥ ॥ अधोलोक-फणिभुवना- दयः अप्यत्र ॥ * ॥ पञ्च 'पातालस्य' ॥ अथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रन्धं श्वनं वपा शुषिः | अथेति ॥ कुं हरति । 'हरतेरनुद्यमनेऽच्' (३।२।९ ) । यद्वा 'कुह विस्मापने' ( चु० आ० से ० ) । इगुपधत्वात् (३। ११३५ ) कः । कुहं राति । ‘रा दाने’ (अ० प० अ० ) । 'आतोऽनुप ' ( ३।२।३ ) इति कः । 'कुहरं गहरे च्छिद्रे शोषणे' (दि०प०अ० ) । 'इगुपधात्कित्’ (उ० ४।१२०) । क्ली 'नागान्तरे पुमान् ॥ ( १ ) ॥ ॥ शोषणम्। 'शुष. शुषिरस्यास्ति । 'ऊषशुषि-' (५/२/१०७) इति रः । 'शुषिरं वंशादिवाद्ये विवरेऽपि नपुंसकम् । झुषिरो न स्त्रियां गर्ते वहौ रन्ध्रान्विते त्रिषु' ॥ (२) ॥ * ॥ विवृणोति | ‘वृज् वरणे' ( स्वा० उ० से० ) । पचायच् ( ३॥ १ ॥ १३४) । यद्वा वित्रि - १ - मूषिके ना स्त्रियां नाल्पौषधौ, मूषिके नास्त्रियां वर्गे, इत्येवं पाठो मूलमेदिन्यां दृश्यते ॥