पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्ग: ७ ] इत्युक्तम् । तदपि न । एतादृशस्य धातोरभावात् । यदपि - उक्तार्थे भरतस्य संमतिरुपन्यस्ता । 'अलंकारश्च नाट्यज्ञैज्ञेया भावरसाश्रयाः । यौवनेऽभ्यधिकाः स्त्रीणां विकारा वषगात्रजा:' ष्टितम्' । ('ललितमीप्सिते | लडिते हावभेदे स्यात् ) ॥ (१) ॥ ॥ 'हिल भावकरणे ( तु०प० से ० ) । 'हेड़ अनादरे ' (भ्वा० आ० से ० ) भावे घञ् (३|३|१८ ) | 'स्याद्भावसूचको न भवदुक्तः । यत्तु - हृयन्त्यनेनेति हावः - इति स्वामिनोक्तम् । तन्न । ह्वेञो घञि संप्रसारणाविधानात् ॥ (१) ॥ ॥ विलस- नम् । ‘लस श्लेषणे’ (भ्वा० प० से०) घञ् (३।३।१८) । (अ० प० अ०) । ‘आतोऽनुप-’ (३|२|३) इति कः । ‘विलासोऽङ्गे विशेषो यः प्रियाप्तावासनादिषु' | 'विलासो 'प्रियस्यानुकृतिलला श्लिष्टा वाग्वेषचेष्टितैः’ । ‘लीला केलि- इति । तत्रापि ‘भावरसाश्रयाः’ इत्यनेनास्मदुक्त एवार्थों लभ्यते, हावो हेलाऽस्यैवानुभावनम्' | ‘प्रौढेच्छा सुरते हेला’ इति वा । ('हेला स्त्रियामवज्ञायां विलासे वारयोषिताम् ) ॥ (१) ॥॥ लयनम् । लीः | ‘लीङ् श्लेषणे' (दि० आ॰ अ॰)। संपदादि- त्वात् (वा० ३।३।१०८) क्किप् | लियं लाति । ‘ला आदाने' हावभेदे स्याल्लीलायामपि पुंस्यम् ॥ (१) ॥ ॥ विवानम् । 'वा गतौ' (अ० प० अ०) विदुर्गतिविशेषः । (यत्तु) 'अपष्ट्वादयः' इति कुः-इति मुकुटः । तन्न । तादृशसूत्रादर्शनात् । 'मृगध्वाद - यश्च' (उ० १।३७) इति तूचितम् | उच्यते समवैत्यत्र । 'उच समवाये’ (दि० प० से०)। 'हलश्च' (३।३।१२१) इति घञर्थे । यद्वा ‘कः' (वा० ३।३।५८) । 'ओक उचः के' ( ७७३६४) इति निपातितः । विवोरोकः स्थानम् । विव्वोकोऽभिमतप्रा- प्तावपिगवींदनादरः ॥ (१) ॥ ॥ विभ्रमणम् 'भ्रम अनवस्थाने (दि० प० से०) घञ् (३।३।१८ ) | 'नोदात्तोपदेश -' (७३ विलासव शृङ्गारभावजा किया ॥ (१) ॥ ॥ इति शब्दार्णवा• प्रकारार्थादन्येऽपि ज्ञेयाः । 'लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विव्वोको ललितं तथा ॥ विहृतं चेति मन्तव्या दश स्त्रीणां स्वभावजाः' इति नाटकरत्न- कोशः । विच्छेदनम् । 'च्छिदिर् द्वैधीकरणे' (रु० उ० अ०) । क्तिन् (३३९४) । 'मण्डनानादरम्यासो विच्छित्ती रूपदर्पतः' ('विच्छितिः स्यादङ्गरागे हावविच्छेदयोरपि ) ॥ (१) n*॥ किलकिञ्चितमत्र | हर्षाद्रुदितगीतादिव्यामिश्रं किलकिञ्चि तम्' | खामी तु– किलकिञ्चितम् इति पाठं मन्यते । यदाद्द । ३४) इति न वृद्धिः । 'चित्तवृत्त्यनवस्थानं शृङ्गाराद्विमो 'किलीति कण्ठकूजितम्' वा । यथा 'किलिकिलारावः' इति ॥ मतः’ । ‘अथ विभ्रमः । शोभायां संशये हावे' इति हैमः । ‘विभ्रमो भ्रान्तैिहावयोः' ॥ ( १ ) ॥ * ॥ 'लल ईप्सायाम्' ॥ (*) | ‘लड विलासे' (भ्वा० प० से ० ) वा । डलयोरभेदः भावे तः (३।३।११४) 'अनाचार्योपदिष्टं स्यालितं रतिचे- व्याख्यासुधाख्यव्याख्यासमेतः । (१) ॥ ॥ मोटनम् | 'मुट प्रमर्दने' ( तु०प० से॰) । घञ् (३|३|१८ ) | बाहुलकाद्धस्तुट् | भृशादि (३।१।१२) क्यङ- ताद्भावे तः (३|३|११४) । 'मोट्टायितं प्रियं स्मृत्वा साङ्गभङ्गविजृम्भणम्' । यत्तु –मोहनम् । मोहः - इति मुकुटः । तन । मोट्टधातोरदर्शनात् । यदपि - लोहितादि (३।१।१३) क्यषन्ताद्भावे क्तः - इति ॥ तदपि न । 'लोहितादिडाज्भ्यः १ - तत्र प्रिय समीपगमने यः स्थानासनगमनविलोकितेषु विकारोऽक- स्माच्च क्रोधस्मितचमत्कारमुखविक्कुवनं स विलासः ॥ २ – एतदये 'वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् । तेषामेव च विश्वासहेतौ प्रावरणेऽपि च' इत्यपि लिखितमस्ति | तत्तु बीतंसशब्दार्थबोधकतया प्रकृतानुपयुक्तम्॥ ३–अभिमत प्राप्तावपि गर्वादनादरः, सापराधस्य स्त्रक्चन्दन(दिना संयमनं ताडनं च विन्वोकः ॥ ४ – मदरागइर्ष- जनितो विपर्यासो विभ्रमः। यथा अनिमित्तमासनांदुत्थायान्यत्र गगनम्, प्रियारब्धकथामाक्षिप्य सख्या सहालापनम् मुधैव रुषितक्रोधौ, पुष्पादीनां याच्या सहसैव तत्परित्यागः, वस्त्राभरणमाल्यानामकारणतः १ - सुरते प्रौढेच्छा हेला ॥ २ - भलब्धप्रिय समागमया स्वचि खण्डनम्, मननं च इति । योषितां यौवनजो विकारो विभ्रमः इत्ये- त्तविनोदार्थ प्रियस्य या वेषगतिदृष्टिइसितभणितैरनुकृतिः क्रियते सा के ।। ५- एतदये 'विभ्रमो रत्न वृक्षेऽपि प्रवालेऽपि पुमानयम्' इति लीला ॥ ३ - आभरणविलेपनादीनां कुतश्चित्प्रियापराधादीर्ष्ययानादरेण लिखितमस्ति । परंतु मेदिन्यादिषु 'विद्रुमः' इत्यस्यैवोपलम्भेन न प्रकृ. त्यक्तानां सखीनां प्रयत्नाद्धारणं विच्छित्तिः ॥ प्रियेण दत्तं प्रीति निन तोपयोगि ॥ ६ - सुकुमार विधानेन भ्रूनेत्रादि क्रियासचिवकरचरणा- न्धनं स्वल्पमपि भूषणं विच्छित्तिरित्यन्ये ॥ ४ - इष्टजनदर्शनवशात् ङ्गन्यासो ललितम् । यथा - चरणनिपात झणज्झणनूपुरमसृणसंचरणे शुष्करुदितहसितत्रसितक्रोधश्रमा भिलापानां संकरीकरणं किलिकि रेखाविशेषस्थितत्रिवलिभङ्गसंस्थानसमुल्लसितभुजम् उरःस्थलप्रसार- चितम् ॥ ५ – प्रियकथास साङ्गभङ्गजृम्भणं कर्णकण्डूयनं मोट्टा णाद्विगुणपृथुकृतं स्तनस्तबकम्, स्कन्धास चैककुण्डलम्, उल्लसितभ्रू यितम् ॥६- सुरतेषु गाढपरिपीडने केश स्तनादिग्रहणे च इर्षात्सुखेऽपि साचीकृत विलोलितम् इति ॥ प्रियं प्रति भावाविष्कृतं ललितमित्यन्ये ॥ | दुःखाविक्रिया, दुःखेऽपि सुखाविक्रिया कुट्टमितम् ॥ क्यष्वचनम्’ ‘भृशादिष्वितराणि' इति वार्तिकविरोधात् ॥ (१) ॥*॥ कुट्टनम् । ‘कुट्ट छेदनादौ ' ( चु०प० से ० ) घञ् ( ३ | ३ | १८ ) कुट्टेन निर्वृत्तम् | भावप्रत्ययान्तादिम (०४४२०) । ततो ण्यन्तात् ( वा ० ३ | १ | २६) भावे तः (३।३।११४ ) ॥ तारकादित्वात् (५|२|३६) इतच् वा । 'दुःखोपचारः सौख्येऽपि हर्षा कुंट्टमितं मतम् ॥ ( १ ) ॥७॥ विहरणम् | भावे कः